________________
३५८
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
श्राणिका पथ्याशिनी मांसौदनो मांसमिश्र ओदनो नियुक्तमस्यै दीयते मांसौदनिका तया प्रबलाम्या स्त्रिया सहे विरुद्धधर्मतया न मिलति । यथा च मांसौदनिक्यपि श्राणिक्या सह न मिलति ॥
3
श्राणिका श्राणिक्या | मांसौदनिकया मांसौदनिकी । इत्यत्र “श्राणा ०" [ ७१] इत्यादिनेको वा ॥
भाक्तास्यभाक्तिको न्वोदनिक्यनौदनिकी च किम् । अनोजस्काम्बुघातेष्वित्यूचे दम्पतिभिर्मिथः ॥ ४२ ॥
I
४२. दम्पतिमिर्मिथो नर्मणोचे । किमित्याह । भक्तमस्मै नियुक्तं दीयते हे भाक्त प्रिय यथासि त्वमभाक्तिको भक्तभोजनरहितः सन्ननोजस्को भवसि । तथाम्बुघातेषु सत्सु किमित्यनोजस्को जलप्रहारविधुरत्वेनँ निस्तेजस्कोसीति । तथैौदनो नियुक्तमस्यै दीयते हे ओदनिकि प्रिये यथा त्वमनौदैनिक्योदनभोजन र हितानो जैस्का भवसि तथाम्बुघातेषु सत्सु किमित्यनोजस्कासीति । अनोजस्काम्बुघातेष्वित्यत्रानोजा . अम्बुधातेष्विति पाठो युक्तः प्रतिभाति । स्त्रीलिङ्गे पुल्लिङ्गे चास्य समानरूपत्वात् । परमैनोर्जेस्काम्बुघातेष्विति पाठः प्रायो दृश्यते । तस्मादनोजस्केत्ययं पुंसि स्त्रीलिङ्गव्यत्ययेन योज्यः ॥
१४
भाक्त । ओदर्निकी(कि) । अत्र “भक्त० " [ ७२ ] इत्यादिनाणिकटौ । पक्षे । अभाक्तिकः । अनौदनिकी ॥
४ए 'ति । प्राणि.
१ए नौ मां. २ सी ह . ३ सी निकापि. ५ सी निकी. ६ बी हे भक्त. ७ सीन रहि . ८ बी 'तस्य दी. ९ बी 'नक्या भो.. १० ए बी 'तानौज ' . ११ बी जस्को भ. १२ ए सी कि. १३ ए ंजसस्का'. १४ सी ङ्गे चास्यमा १५ बी ममोज. १६ ए “जस्कां घा ँ. १७ बी 'ज्यः । भांक्त. १८ ए निकिः । अ.