________________
[है. ६.४.७१.] सप्तदशः सर्गः।
३५७ नियुक्तं दीयंत आप्रभोजनिको राज्ञ आप्रभोजनिको राजाप्रभोजनिकस्तस्य भावेन राज्ञोप्रभोजनेन मोदकादिना कृत्वा हृष्यन्ति ।
ऐटीकाः । ऐष्टिकैः । आम्भसीकैः । भाम्भसिक्यः । अत्र "वेष्टयादिभ्यः" [६] इति वा टीकण् ।
नास्तिकैः । आस्तिकाः। दैष्टिक । इत्येते "नास्तिक." [६६] इत्या. दिमा निपात्याः ॥
ऐकान्यिक । इत्यत्र “वृत्त." [६०] इत्यादिनेकण् ॥ अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छन्ति । अनैकरूपिकम् ।।
एकादशान्यिक । इत्यत्र "बहु." [६८] इत्यादिना-इकः । अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादशरूपिकैः ॥
मौदकिकाः । अत्रं "भक्ष्यं०" [१९] इत्यादिनेकण् ॥ राजाप्रभोजनिक्येन । इत्यत्र "नियुक्तं दीयते" [७० ] इतीकण् ॥
मांसौदनिकया श्राणिकेव मांसौदनिक्यपि ।
श्राणिक्येवामिलनार्यः सपत्नीभिर्न वापि ॥४१॥ ४१. नार्यः सपत्नीभिः सह वावपि जलेष्वपि मध्ये नामिलन् । जलेषु होकेन भर्ना सह जलकेलेः क्रियमाणत्वेनात्यासन्नत्वान्मिथोमेलकः सुघटः परं तत्राप्यतालुत्वेन वचनालापसंमुखेक्षणाङ्गस्पर्शादिरक्षयों न मिलिता इत्यर्थः । यथा श्राणा यवागूर्नियुक्तमस्यै दीयते
१बी मिनर्वावं.
१बी त अग्रेभो. २ए ने मो. ३बी ष्टिकाः । आ. ४ए 'सिकः । . ५बी स्तिका । ३. ६ ए सी वृत्येत्या . ७सी मात्रप्र. ८ए प्यने पू. ९ वी त्र भिक्षं इ. १० ए लेः श्रिय'. ११ सी या मि. १२ बी गूनियु'.