________________
३५६
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
I
रणैरेव कृत्वा प्रहरन्ति । यथा चास्ति परलोकः पुण्यं पापमिति बै मतिरेषामास्तिका नास्तिकैः सह प्रहरन्ति विरुद्धमतत्वाद्विवादेन युध्यन्ते ॥
दैष्टिकैकान्यिकैकादशान्यिकानैकरूपिकम् ।
शिष्यं गुरुर्व्वहन्नब्जैर्नाश्येका स्खलितं पतिम् ॥ ३९ ॥ ३९. एका नाम्नि स्खलितं सन्तं पतिमब्जैः कृत्वाहन् । यथा गुरुरुपाध्यायः शिष्यं कम्बया हन्ति । किंभूतं सन्तम् । दिष्टं दैवं पुण्यं तत्प्रमाणं न तु व्यवसाय इति मतिरस्य दैष्टिकैस्तथैकमन्यदपपाठोनुयोगे परीक्षायां वृत्तमस्यैकान्यिकस्तथैकादशान्यान्यपपाठरूपाण्यनुयोगेस्य वृत्तान्येकादशान्यिकस्तथैकं रूपं वारोध्ययने वृत्तमस्यैकरूपिको न तथाने करूपिको तिमन्दप्रज्ञत्वेनासकृद्घोषको विशेषणकर्मधारये तं तथा ॥ हृष्टास्तरङ्गैः कान्ताभ्रूलास्यद्वादशरूपकैः । राजाग्रभोजनिक्येन सैन्यां मौदकिका इव ॥ ४० ॥
४०. सैन्यास्तरङ्गैर्नदीकल्लोलैः कृत्वा हृष्टाः । यतो द्वादशरूपाणि वारा अध्ययने वृत्तान्येषां द्वादशरूपिकाः कान्ताभ्रूलास्यानां द्वादशरूपिकास्तैः कुटिलत्वेनैं स्वप्रेयसीविलास भ्रूतुल्यैरित्यर्थः । यथा मोदका भैक्ष्यं हितमेभ्यो मौदकिका राजाप्रभोज निक्येनाप्रभोजनमस्मै
१न्या मोद.
१ ए बी "था वास्ति. "ष्टि के स्त
५ए
८ सी 'पितोति'.
feR.
१२ ए राम.
२ ए सी लोक पु° ३ ए बा मिति ४ सी योगो प ६ बी 'दश्यांन्या'. ७ ए बी पान्यनु.
बी 'कास्तिकैः कु.
: १० सी 'न सप्रे, ११ बी मक्षं