SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ [है. ६.४.६५.] सप्तदशः सर्गः। ३५५ श्रियां रक्तत्वादिलक्ष्मीणाम् । यतः कीदृश्यः । ताम्बूलिक्यस्ताम्बूलभक्षणशीलास्ताम्बूलिकीत्वात्तासामधरा रक्कोत्पलदललीला इत्येवं वितर्कः ॥ ताम्बूलिक्यः । अत्र "शीलम्" [५९] इतीकण् । सांस्थ । छान्यः । चौर्यः । अत्र "अस्था०" [ ६० ] इत्यादिनाञ् ॥ तूष्णीकैः । इति "तूष्णीकः" [६१ ] इत्यनेन निपात्यते ॥ ताः पारश्वधयाष्टीकास्तरोधःकण्टकां नदीम् । पारश्वधिकशाक्तीककृतरक्षास्ततोविशन् ।। ३७॥. ३७. ततस्ता नार्यो नदीमविशन् । किंभूताः । पारश्वधिकैः पशुप्रहरणैः शाक्तीकैश्च शक्तिप्रहरणैः कृता रक्षा यासां ताः । कीदृशीम् । पारश्वधयाप्टीकास्तरोधःकण्टकां पशुपहरणैर्यष्टिप्रहरणैश्चोरिक्षप्ततटकण्टकाम् ॥ पारश्वधिक । इत्यत्र “प्रहरणम्" [ ६२ ] इतीकण् ॥ पारश्वध । इत्यत्र "परश्वधाद्वाण्" [१३] इति वाण ॥ पक्षे । पारश्वधिक ॥ शाक्तीक । याष्टीक । इत्यत्र “शक्ति" [६४] इत्यादिना टीकण् ॥ ता ऐष्टिकैरिवैष्टीका नास्तिकरिव चास्तिकाः । आम्भसीकैः समं कान्तराम्भसिक्यः प्रजहिरे ॥३८॥ ३८. आम्भसिक्यो जलप्रहरणास्ता नार्य आम्भसीकैर्जलप्रहरणैः कान्तैः सह प्रजहिरे । यथैष्टीका इष्टिरभिचारार्थो याग एव प्रहरणं येषां ते कुत्सितविजे ऐष्टिकैरभिचारार्थयागप्रहरणैः सहेष्टिरूपप्रह१बी रस्वधि'. १ए 'त्येव विता । सा. २ बी यासांः । की. ३ ए सी क। या'. ४ एथों योग. ५ए "ज एष्टि'.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy