________________
३५४
व्याश्रयमहाकाव्ये
[कुमारपालः]
शलालुकी । शालालुक्या । इत्यत्र “शलालनो वा" [५६ ] इतीकड्वा । माड्डुकिक्यो झाझरिक्यः काञ्चीनादैः स्त्रियः अमात् । माड्डकी झाझरी नूर्मिनादैः स्नातुं नदीमयुः ॥ ३५ ॥
३५. स्त्रियः पुष्पोच्चयोत्थाच्छ्रमाद्धेतोर्नदी वर्णासां स्नातुमयुः । कीदृश्यः सत्यः । गमनवशात्काञ्चीनादैः कृत्वा मड्डकझर्झरौ वाद्यभेदौ तद्वादनं शिल्पं यासां ता माडकिक्य इवं झाझरिक्य इव वा । किंभूताम् । ऊर्मिनादैः कृत्वा माड्डकी नु झाझरी नु ॥
माडकिक्यः । झाझरिक्यः । अत्र "शिल्पम्" [ ५७ ] इतीकण् ॥
माहुकीम् । झाझरीम् । अत्रे " महक." [५] इत्यादिना वाण ॥ पक्षे । माहुकिंक्यः । झाझरिक्यः ॥
ताम्बृलिक्योधरैः सिन्धूसांस्थपद्मदलश्रियाम् । नार्यश्छायो नु चौर्यो नु तूष्णीकैस्तर्किताः प्रियैः ॥ ३६॥
३६. प्रियैस्तूष्णीकैस्तूष्णींशीलैः सावधानैः सद्भिरित्यर्थः। नार्यस्तर्किताः । कथमित्याह । अधरैः कृत्वा छान्यो नु शिष्या इव चौर्यो नु चुराशीला इव वाँ । कोसाम् । सिन्धौ वर्णासायां संस्था संस्थानं शीलमेषां सांस्थानि स्थास्नूनि यानि पद्मदलानि प्रस्तावाद्रक्तोत्पलपर्णानि तेषां
१ बी झाझरि'. २ बी काचीना'. ३ ए अनात् । नाड्ड'. ४ बी झाझरी. ५ ए तामूलि.
१बी की। शलालुका । . २ सी लुका । . ३ बी लुमो वा. ४५ 'च्छनादे'. ५९ नंदीव. ६बीनं शल्पं. ७सी व वा। किं. बी व वा झाझरि . ८ सीम् । झझरी'. ९बी झाझरी. १० एरी। म. ११ बी 'त्र माडक्य . १२ ए किक्याः । झा'. १३ एणींशैलैः. १४ सी वा। कस्या सि. १५ बी कासी सि. १६ सी नि प.