________________
[है. ६.४.५५.]
सप्तदशः सर्गः।
३५३
३३. कापि मालिकीव मालापण्येव मालिनीव वैभाजित्री विभाजयिता विभागकारी तद्धर्मादनपेता विभागकारिणी सती सखीनां स्रजोदात् । किंभूता । वनस्य वक्रयं नु भाटकमिव श्रियं लीलाविहारादिना शोभां ददती । कीदृशस्य । गौल्मिकेच्छोर्गुल्माना लतादिस्तम्बानां गुल्माया वा वनस्य पुष्पायुच्चयेनोप॑भुक्तानामवक्रयो भाटकं गौल्मिकस्तस्येच्छोः ॥
शास्त्रे । नरादि । नारे । माहिषः । इत्यत्र "ऋमरादेरण्" [५] इत्यण् ॥ वैभाजित्री । वैशस्त्रे । अत्र "विभाजयितृ०" [५२ ] इत्यादिनाण् । विभा. जयितुर्णिलुक् । विशतुश्शेड्लुक ॥
गौल्मिक । इत्यत्र "अवक्रये" [५३ ] इतीकण ॥ मालिकी । इत्यत्र "तदस्य पण्यम्" [५३] इतीकण् ॥
शालालुक्यां किशरिकी तगैरिक्या शलालुकी। विलक्षमूचे हन्तैवाः कुसुमैरेव वासिताः ॥ ३४ ॥ ३४. शालालुक्या शलालगन्धद्रव्यपण्यया स्त्रिया किशरिकी किशरगन्धद्रव्यपण्या स्त्री शलाल्वादिगन्धद्रव्याणामवक्रयसंभावनया विलक्षमूचे । एवं तगरिक्या शलालुकी चोचे । किमित्याह । हन्तेति खेदे । एता विलासिन्यः कुसुमैरेव वासिता इति । इतिरत्र ज्ञेयः । किशेरिकी । तगरिक्या । इत्यत्र "किशरादेरिकट" [५५] इतीकट् ॥
१सी क्या तगरकी न. २ बी शरकी. ३ ए बी गरक्या.
१सी लिनीव मा. २ बी 'टमि'. ३ बी °च्छोगुल्मा'. ४ सी पभोक्ता'. ५ बी किशारि'. ६ सी 'शरकी. ७ ए "पणा स्त्री. ८ वी स्त्री शाला'. ९५ व्यामविक्र. १० बी मविक'. ११५ °दे । वि. १२५ सी शरकी. १३ एरिका । इ.