________________
३५२
ब्याश्रयमहाकाव्ये
[कुमारपालः]
दृष्टाः कक्षायां नखास्तन्नखक्षतानि यस्य सः । एवंविधोपि कुत इत्याह। यतः स्रजोर्पयन् ॥ धार्मिक । आधर्मिक्याः । अत्र "धर्म" [ ४९ ] इत्यादिनेकण् ॥ आपणिक्याः । अत्र “षष्ठ्या धैर्ये" [५० j इतीकण् ॥
सजानानां पतन्ती च प्रियोन्यामहसीदिति ।
नावैशस्त्रेपि नारे स्त्री पेटुः शास्त्रे नु माहिपः ॥ ३२ ॥ ३२. प्रियोन्यामहसीत् । कीदृशी सतीम् । गोत्रस्खलिताद्यपरीघिनं प्रियं खजानानां पतन्ती च कोपाटोपेन पत्युर्घाताय प्रयत्नात्स्वयमभिसरणेन पत्यौं च घातभयेन पश्चादपसरति घातेन सह स्खलितत्वादन्तरीले पतन्ती च । कथमहसी दित्याह । रूयवैशस्त्रेपि विशसितुः क्रूरस्य धर्म्य वैशस्त्रं न तथावैशस्त्रं तस्मिन्नपि कोमलेपि नारे नरस्य धये नरोचिते प्रहारादौ विषये न पटुः । यथा महिष्या धैर्यो माहिषः पिण्डारोवैशस्त्रेपि प्रसन्नत्वेन कोमलेपि शास्त्रे शास्तुध(4)यें अन्थे विषये मूर्खत्वान पटुः स्यात्तस्मादमन्यायं कुर्वती त्वं युक्तं पेतिथेत्यर्थ इति ॥
वैभाजित्री मालिकीव सखीनां काप्यदात्स्रजः । गौल्मिकेच्छोर्वक्रयं नु वनस्य ददती श्रियम् ॥३३॥
१ बी सी तन्ती च. २ ए सी पटु शा. ३ सी लिनीव स. ४ ए गौलिके'.
१ बी सी दृष्टा की. २एन् । कामिकः । आधार्मिक्या । अ. ३ सी मिका । अं. ४ बी धर्म ई. ५बी गोत्रे स्ख. ६ सीताप. ७बी राधेनं. ८ बीनां ती च. ९बी घाते भ. १० ए रालो प. ११ बी म्ये नारों'. १२ सी धर्मो मा'. १३ ए म्यों महि'. १४ बी शास'. सी शास्त्रवण्ये ग्र. १५ ए ग्रन्थं वि. १६ ए मुन्या'. १७ ए क्तं पतिष्वेत्य.