________________
३३८
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
1
पुष्पाद्यानेतुं समर्थः । कीदृक्सती । दध्ना चरति भक्षयति यस्तत्संबोधनं हे दाधिकेत्येवंप्रकारेणाक्षिपन्ती पत्युरनभिमतपुष्पप्रदायित्वेन रुषितत्वाद्धे दभ्राघ्राण किमितीदं पुष्पमर्पयसीति तं दाधिकत्वेन निन्दन्तीत्यर्थः ॥
गत्यर्थ । हास्तिकैः । भक्षार्थ । दाधिक । इत्यत्र " चरति " [११] इतीकण् ॥
I
।
पfर्पकाश्विक । इत्यत्र "पदेरिकट् ” [१२] इतीकद ॥
3
पदिकम् । “पदिकः " [१३] इति निपात्यते ॥
श्वागणिकज इत्युक्त्वार्पयन्पुष्पं प्रियोन्यया ।
ऊचे प्रत्या श्वगणिकजावैतनिक इत्यलम् ॥ ९ ॥
९. अन्यया नत्या नर्मकेल्या ताडयेन्त्या सत्यालमत्यर्थं प्रिय ऊ । कथमित्याह । श्वगणिकजावैतनिक इर्ति श्वगणेन चरति श्वग णिक आखेटिकस्तस्माज्जाता श्वगणिकजा तस्या वेतनेन जीवति वैतनिको भृत्यस्त्वमसीति मम दासस्त्वं तस्मात्स्वाभिमतं त्वया कारयिष्याम्येवेति तात्पर्यार्थ इति । यतः कीदृक् । पुष्पमर्पयेन्। किं कृत्वा । उक्त्वा । किमित्याह । हे वागणिक हे आखेटिकपुत्रि मया सुकुमालेना (रेणा ? ) स्य पुष्पो चयनरूपस्य कष्टकर्मणो विधापनेनात्यन्तं निर्दय इत्यर्थ इति ॥
अवैशिक्यो विलासिन्यो लीलानां पुष्पवल्लिषु । ऋयिका विक्रयिकाः किं क्रयविक्रयिकाः किमु ॥ १० ॥
३ बी 'ते । स्वाग. ६ सी 'ति स्वर्ग'. ९ ए बी यत् । किं.
चिकोत्ये '.
१. ए हे "यन्या स
२ ए सी भक्ष्यार्थ'. ५ सी ह । स्वर्ग. ८ ए 'ध्यामोवे. बी घ्यामेत्रे'.
११ बी 'न'.
४ ए
७ सी 'ति स्वर्ग'. १० एमिक्याह.