________________
[है. ६.४.११.] सप्तदशः सर्गः लवणैः । अत्र "लवणादः" [ ६ ] इत्यः ॥ चूर्णि । मौद्रैः । अत्र "चूर्ण." [ ७ ] इत्यादिना इन् अणौ ॥ धार्तिकैः । अत्र "व्यञ्जनेभ्यः०" [ ८ ] इत्यादिना-इकण ॥
कस्यांचित्प्रेयसो जातपुष्पोच्चयश्रमाम्भसि ।
अनाविकानौडुवि(पि?)क्यघटिकेव ममज दृक् ॥ ७॥ ७. प्रेयसो दृक्कस्यांचित्स्वप्रेयस्यां ममजाब्रुडचिरमवस्थितेत्यर्थः । यतो जातं संपन्नं पुष्पोच्चयेन श्रमाम्भः खेदजः स्वेदो यस्यां तत्रे स्थूलमुक्ताफलकल्पैः स्वेदविन्दुभिरदृष्टपूर्वी श्रियं प्राप्तायामित्यर्थः । अना. विकानौडुविक्यघटिकेव । इवः प्रत्येकं संबध्यते । यथा नावा तोंडुवेन प्लवेन घटेन चातरती(न्ती) रूयम्भसि मजति ॥ अनौद्यविकी । इत्यत्र “तरति" [ ९ ] इतीकण् ॥ अनाविका । अघटिका । इत्यत्र “नौद्वि." [१०] इत्यादिनेकः ॥
दाधिकेत्याक्षिपन्त्यन्या ययाचे पदिकं पतिम् ।
उच्चस्थपुष्पं दुष्प्रापं पंर्पिकाश्विकहास्तिकैः ॥८॥ ८. अन्या काचित्पर्पिकाश्विकहास्तिकैः पर्पणोडुपेनाश्वेन हस्तिना च चरद्भिरपि नरैरुच्चतरंदुस्तटीस्थतरुस्थत्वेनात्युन्नततमत्वाद्दुष्प्रापमुच्चस्थपुष्पमुच्चवृक्षशिखरस्थानि पुष्पाणि पतिं ययाचे। यतः पदिकं पादचारिणम् । पदिको हि पादबलेन वैषम्यौनत्योपेतमपि वृक्षमारुह्य
१ ए सी विकाघ'. २ ए पपिकांश्वि. बी पथिका'.
१ एणि । मुद्रः. २ बी णौ । झुर्ति'. ३ बी यस्यो दृ. ४ सी चि. त्प्रेय. ५ एव मु. ६ बी ल्पैः श्वेद'. ७ बी वा तश्रिी. ८ बी नौडवि'. ९ बी था नवा. १० ए °तरं रूय. ११ ए बी नौडवि. १२ बी तरुदु'. १३ ए तनत्वा. १४ ए मुच्च, १५ बी म् । पादि. १६ ए बी पम्योत्र,