SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [कुमारपालः] ५. अन्या ख्यन्यत्पुराणपुष्पेभ्य इतरनवं पुष्पमाददे। कीहक्सती । पुष्पेषु मध्येनवं पुराणं पुष्पमुज्झती मौद्गदाधिककौलत्यतैन्तिडीकेष्विव यथा मुद्रेर्दना कुलत्थैस्तिन्तिडीकया चाम्लिकया संस्कृतेषु मुद्गयूषरसालाकुलत्थयूषाम्लिकापानकादिषु वस्तुषु मध्ये कोपि कौलत्थं (स्थं) कुलत्थ(स्थ)संस्कृतं वस्तूज्झति मौद्गाद्यपेक्षया कौलत्थ(स्थ)स्य विरसत्वेन परिहेयत्वात् ॥ .. दाधिक । इत्यत्र "संस्कृते" [३] इतीकण् ॥ कौलत्थ । कोपान्त्य । तैन्तिडीकेषु । इत्यत्र “कुलत्थ." [५] इत्यादिना ॥ अन्ये तु कुलत्थ(स्थ)शब्दात्सकाराकान्तथकारादणं मन्यन्ते । कोलस्थम् । अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौद्ग ॥ न तो दाधिकौ लवणेथूर्णिोतिकैः । यामीणादलित्रस्ता काचिदालिङ्गनैः प्रियम् ॥६॥ ६. स्पष्टः । किं तु दाधिकैर्दभ्ना संसृष्टैः शालिकरम्बादिमिर्गौद्रेर्मुद्रः संसृष्टैर्मुद्रयुक्तः शाल्यादिभिरित्यर्थः । लवगैर्लवणेन संसृष्टैः शाकादि. भिश्चर्णिघातिकैश्चर्णेन कर्पूरादिक्षोदेन संसृष्टाश्चूर्णिनो मोदकादयस्तथा घृतेनोपसिक्ता घार्तिका घृतपूरा द्वन्द्वे तैश्च सर्वगुणसंपूर्णसरसरसवतीकरणेनेत्यर्थः ॥ दाधिकैः । अत्र "संसृष्टे" [५] इतीकण् ॥ १बी था दधि. २ ए बी घातिकः. ३ बी सी थाप्राणा. १ए 'राणापु. २ ए न्यतिडी'. ३ ए ति मुद्गा. ४ सी 'याकुल'. ५ एन्य । तिन्ति'. ६ ए कुलित्य. ७ ए सरका. ८ ए सी लत्थम्. ९ सी शाका. १० ए भिमौमुद्रः. ११ एवणे. १२ ए बी घातिकै. १३ सी न शकरा. १४ बी सी °णेनापीत्य.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy