________________
[ है. ६.४.३.] सप्तदशः सर्गः।
३३५ रेचुण्टयन् । किंभूताः सत्यः । हृद्ोलो गिरिराभिजनो निवासो येषां तैर्हगोलीयैः शस्त्रिभिः शस्त्राजीवैः कृतारक्षाः ।।
सालातुरीयाः । अत्र "सला." [ २१७ ] इत्यादिनेयण ॥ तौदेय्यः । वामतेय्यः । अत्र "तूदी०" [२१८] इत्यादिनैयण् ॥ हृद्गोलीयैः । अत्र "गिरे०" [२१९] इत्यादिनेयः ॥
त्रयोविंशः पादः ॥ आक्षिकी चाक्षिकादाक्षिकं लिप्सुः पुष्पमुच्चतः। काप्युत्क्षिपन्ती दोर्मूलं कौतुकादीक्षिताभ्रिकैः ॥ ४ ॥ ४. कापि कामिन्याभ्रिकैरघ्या तीक्ष्णामया.. काष्ठमय्या कुदालिकया खनद्भिरश्रान्तखननेनातिश्रान्तैरपीत्यर्थः । कौतुकात्साभिलाषमीक्षिता । यतो दोर्मूलं कक्षाप्रदेशमुभिपन्त्यूचं नयन्ती । एतदपि कुत इत्याह । यत उच्चतो वृक्षस्योच्चादुपरिभागात्पुष्पं पुष्पजातिं लिप्सुलव्धुमिच्छुः । यथाक्षिक्यक्षैः पाशकैर्जयन्ती रूयाक्षिकादक्षैभव्यतो द्यूतकारादाक्षिकमर्जितं पणं लिप्सुः स्यात् ॥
आक्षिकम् । आक्षिकी। आक्षिकात् । आनिकैः । अत्र "तेन." [२] इत्यादिना जितादिष्वर्थेषु “इकण्" [ 9 ] इतीकण् ॥
मौद्गदाधिककौलत्थतैन्तिडीकेष्विवोज्झती। कौलस्थमनवं पुष्पं पुष्पेष्वन्यान्येदाददे ॥५॥
१बी ताभ्रकैः. २ बी मौद्गादा'. ३ ए “त्यतेन्ति'. ४ ए सी लत्यम'. ५ सी न्यपाद.
१ ए सी देव्यः । वा. २ सी नेति'. ३ प पन्तीमूल. ४ सी पाशै. दीव्य. ५५ कैदीं. ६ सी जितपाणि लि. ७ सी °क्षिकी। अक्षि'. .