________________
३३४
ब्याश्रयमहाकाव्ये
[कुमारपालः]
हविषयीकृता इत्यर्थः । कामिः । स्रौनीभिः सन्नो देशो निवास आभिजनो निवासो वा यासां ताभिस्तथा कौचवार्यया कूचवार आभिजनो निवासो यस्यास्तया च तथा शाण्डिक्यासैन्धवीवार्णवीभिः शण्डिकः सिन्धुर्वर्णश्चाभिजनो निवासो यासां ताभिश्च स्त्रीभिः ॥
सौदामनी । इत्यत्र "टस्तुल्यदिशि" [ २१० ] इत्यण् ॥ वर्णासातः । अत्र "तसिः" [२११] इति तसिः॥ उरस्तःकृत्य । उरस्यीकृताः । अत्र "यश्चोरसः" [२१२] इति यस्तसि ॥
स्रोनीभिः । अत्र “से०" [ २१३ ] इत्यादिना "भामिजनात्" [२१४] इति चाण् ॥ शाण्डिक्या । कौचवार्यया । इत्यत्र "शण्डिकादेयः" [२१५] इति ण्यः॥ सैन्धवीवाणवीमिः । अत्र "सिन्ध्वादेरज्" [ २१६] इत्यने । सालातुरीयास्तौदेय्यो वामतेय्यश्च शस्त्रिभिः ।
हृद्गोलीयैः कृतारक्षाः कुसुमान्यवचिचियरे ॥३॥ ___३. सालाँतुरस्तूदी वर्मती च देशा आभिजना निवासा आसां ताः सालातुरीयास्तौदेय्यो वामतेय्यश्च नायिकाः कुसुमान्यवचिच्यि
१ए देय्यौ वा'. सी देव्यो वा. २ ए तेयश्च. बी तेय॑श्च. ३ ए 'न्यविचि. ४ ए रे । शालातुलस्तू.
१ए त्यर्थका'. २ बी 'भिः । स्रोनी. ३ बी या त'. ४ बी मिः शाण्डि'. ५ बी धुवर्ण. ६ बी सी दामिनी. ७ बीत्र स्तु. ८५ कृत्यः । उ. ९ बी सी रसीकृ. १० बी श्च । स्रोनी. ११ वी देर्णः ई. १२ बी सी वीवर्ण. १३ ए ञ्। शाला'. १४ बी लास्तुलस्तू. १५ ए देव्यौ वा. सी देव्यो वा. १६ ए बी तेर्यश्च. १७५ 'न्यविचि. १८ बी चिरे.