________________
याश्रयमहाकाव्ये सप्तदशः सर्गः ।
सैन्यात्सोदामनीलोला वर्णासातो वनेष्वयुः । नार्योथ पुष्पाण्युच्चेतुमुरस्तःकृत्य वल्लभान् ॥ १॥ १. अथ सर्वर्तुप्रादुर्भवनानन्तरं नार्यः पुष्पाण्युचेतुं सैन्याद्वनेध्वयुः । कीदृक्षु । वर्णासातो वर्णासया नद्यैकदिक्केषु यस्यां दिशि व
सा तस्यां सस्वित्यर्थः । किं कृत्वा । वल्लभानुरस्तःकृत्योरसा तुल्यदिशः कृत्वातिवाल्लभ्यादृदयाने कृत्वेत्यर्थः । किंभूताः सत्यः । मुदामाद्रिस्तेनैकदिक् सौदामनी विद्युत्सुदामा नामाद्रियस्यां दिशि नस्यां विद्युत्तेन सा सुदाम्ना सहकदिगुच्यते । तल्लोला वनाभिमुखचलनेन
चञ्चलाङ्गयः ।।
तत्रोरसीकता वृक्षाः स्रोनीभिः कौचवार्यया ।
शाण्डिक्यासैन्धवीवार्णवीभिर्वल्लीयुता न्वभान् ॥ २ ॥ २. तत्र वनेषु वृक्षा वल्लीयुता नु वल्लीवेष्टिता इवाभान् । यत उरस्यीकृता उरसैकदिकाः कृता हृदयसंमुखीकृताः पुष्पोच्चयनार्थमारो
१२
१ बी दामिनी'. २ बी वर्णसोतो. ३ एर्योव पु. ४ ए ण्युत्वेतु'. बी ‘ण्युच्चैतु. ५ बी वनभा'. ६ ए भातः । अं. ७ सी त्रोत्तर.. ८ ए सी रसीकृ. ९ बीक्षाः । स्रोनी.
१बी अत्र सं. २ एण्युच्छेतुं. ३ बी र्णासया नाकादि'. ४ ए नुहस्वःकृ. ५सी कृत्वा. ६ बी तुल्यादि. ७ बी सी दामिनी. ८ ए °मा वामा'. ९ए सी चत्वेन. १० एनेच च. ११ बी °सैकादिकाः कृ. १२ सी दिशि क.