________________
३३२ व्याश्रयमहाकाव्ये
मारणः मापूपिकान्(काः) । इत्यत्र "अचित्ताद" [२०६] इत्यादिनेकण् । अचित्तादिति किम् । सौपकारान् ॥ अदेशकालादिति किम् । स्रौना आसेवकाः। हैमननिया ॥
वासुदेवकम् । अर्जुनक । इत्यत्र "वासुदेव." [ २०७ ] इत्यादिनाकः ॥ गोत्र । दक्षिक । क्षत्रिय । नाकुलक । इत्यत्र "गोत्र." [ २०८ ] इत्यादिनाकम् ॥
मद्रकम् । अत्र "सपूर्वा(रूपा)द्" [२०९] इत्यादिना प्रकृतिः प्रत्ययश्च राष्ट्रवत् ॥ नन्दिनी छन्दः । स्जौ स्जौ गो नन्दिनी ॥
इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्रा
भिधानशब्दानुशासनद्याश्रयवृत्तौ षोडशः सर्गः ॥
१ए कान् २ बी सी न् । आदे'. ३ एम् । आर्जु. ४ ए दाक्षः । ई. बी दाक्षिक'. ५ बी रशि. ६ सीडशस'.