________________
[ है० ६.३.२०५. ]
षोडशः सर्गः ।
र्तुकुसुमैः कृत्वा महाराजं भेजन्ति माहाराजिकाः कुमारपालसैनिकास्तान्प्रीणयन्तः । यथा सौपकारान्भोजनाय सूपकारान्भजतो लोकाना - पूपिका अपूपान्भजन्तः कान्दविकाः पूपाल्या पोलिकाश्रेण्या कृत्वा प्रीणयन्ति ॥
ऋतुभिः स हैमननिशाविशालधीर्मुमुदेन्तरुत्क वदुपस्थितैर्नृपः । गुरु दाक्षकार्जुनकवासुदेवकं महिमाथ नाकुलकमद्रकं दधत् ॥ ९७॥
९७. अथ स नृपः कुमारपाल उत्कवद्युगपच्छीघ्रं चोपस्थानादुत्कण्ठितैरिवोपस्थितैरृतुभिः कृत्वान्तश्चित्ते मुमुदे । कीदृक् । हेमन्तं भजति हैमनीया निशा तद्वद्विशालधीरत एव महिम माहात्म्यं दधत् । किंभूतम् । गुरु महत्तथा दाक्षकार्जुनकवासुदेवकं दाक्षिमृषिमर्जुनं वासुदेवं च भजदथ तथा नाकुलकमद्रर्क नकुलं चतुर्थपाण्डवं भजत्तथा मद्राणां देशस्य राजा मद्रस्य राज्ञोपत्यं वा माद्रः " पुरुमगध ० ' [ ६.१. ११६] इत्यादिनाम् । माद्रं माद्रौ मद्रान्वा भजेद्वा दक्ष्यादिसंबन्धीत्यर्थः ॥
99
स्त्रौघ्नद्वारेषु । इत्यत्र “अभि०" [ २०२ ] इत्यादिनाम् ॥
वनमार्ग । स्रौघ्ना दूताः ॥ अत्र " गच्छति ०” [ २०३ ] इत्यादिना ॥
स्रौघ्ना आसेवकाः । अत्र " भजति” [ २०४ ] इत्यण् ॥
माहाराजिकान् । इत्यत्र “महा०" [ २०५ ] इत्यादिनेकणु ॥
१ सी 'विलासी'. २ एहिनाथ.
१ बी भवन्ति. बीतै ऋतु". तुर्थ पा. ८ बीरुष'.
सी 'मार्गः । स्रौ.
३३१
२ एस्ताप्रणीय. ३ ए सी था सूप, ४ एतै रुतु. ५ए देवंदा' सी 'देवं कं°
कंचन'.
९ ए "जन्वा दा.
दाक्षादि .
६ सी १० बी
७ सी ११ बी