________________
१३० ख्याश्रयमहाकाव्ये
[कुमारपालः] शब्दायमानाः । अत एव चोत्प्रेक्ष्यन्ते । किं किरातार्जुनीयं किरातरूपधारी शम्भुः किरातोर्जुनः पार्थो द्वन्दे तावधिकृत्य कृतं ग्रन्थं किं वा सीतान्वेषणीयं सीतान्वेषणमधिकृत्य कृतं ग्रन्थमुद्गायन्तः ॥
शिशुक्रन्दीय । सीतान्वेषणीयम् । अत्र “शिशु०" { २०० ] इत्यादिनेयः ॥ शिशुक्रन्दशब्दान्नेच्छन्ति केचित् । शैशुक्रन्दम् ॥
किरातार्जुनीयम् । अत्र “द्वन्द्वात्प्रायः " [२०१] इतीयः । शालिनी छन्दः ॥ स्रोमा दूतासेवकाः स्रोतमार्गद्वारेघूर्यद्वदर्तवोस्थुः । पुष्पर्माहाराजिकान्प्रीणयन्तः पूपाल्येवापूपिकाः सौपकारान् ९६ __ ९६. स्रुघ्नं पुरं गच्छन्ति स्रौना दृतास्तथा चुनं भजन्ति सौना आसेवका द्वन्दे “स्यादावसंख्येयः" [३.१.११९] इत्येकशेषे स्रौनास्तथा स्रुघ्नं गच्छन्ति स्रौना मार्गास्तथा सुन्नमभिलक्ष्यीकृत्य निष्कामन्ति कन्यकुब्जद्वाराणि स्रौत्रानि द्वन्द्वे "एकार्थ चानेकं च" [३. १. २२ ] इति क्लीबस्य शेषे सौन्नानि तानि च तानि मार्गद्वाराणि च सौनमार्गद्वाराणि तेष्विति विषमपदार्थः। वाक्यार्थस्त्वयम्। अत्रार्बुद ऋतवोस्थुः । यद्वद्यथा स्रौत्राः सुन्नं गच्छन्तो दूताः स्रौत्रेषु सुत्रं गच्छत्सु मार्गेपु तिष्ठन्ति । यथा वा स्रोन्नाः सुन्नं भजन्त आसेवका वास्तव्यलोकाः सौन्नेषु जुन्नं लक्ष्याकृत्य निर्गच्छत्सु द्वारेषु कन्यकुब्जप्रतोलीद्वारेषु सुन्ने वास्तव्यत्वेन सुन्ने गन्तुकामत्वात्तिष्ठन्ति । कीदृशा ऋतवः । पुष्पैः सर्व
१ ए°माराद्वा. २ ए कान्प्रणीय. ३ ए पालोवा.
१बी कृत्यं ग्र. २ बी यं शीतोन्वे'. ३ सी न्दीयः । सी. ४ बी य । शाता. ५ ए य । भ. ६ ए 'न्ति स्रोना. ७ बी °न्ति स्रोता. ८ बी "न्ति स्रोता. ९ सी नि तानि च मार्गाणि द्वा. १० बी लक्षीक. ११ बी र्गत्सु. १२ बी तित्तिष्ठ.