________________
[ है ०५.१.८०. ]
एकादशः सर्गः ।
२३
४३. स भूपपुत्रो ववृधे । कीदृक्सन् । वीरह्नायो बालकयुद्धाय सुभटद।रकान्सस्पर्धमाकारयंस्तथा तन्तुवायधान्यमायार्भानिव कुविन्दव • णिग्बालकानिवोर्वीशदारकान्पराभवन् ।
भूप । इत्यत्र “भात ०" [ ७६ ] इत्यादिना है: । अह्वावाम इति किम् । वीरायः । तन्तुवाय । धान्यमाय ॥
हरिगसंख्यदायादो गोप्याख्यो बाह्यभूमिषु ।
यथा तथैको रेमे स पथिप्रज्ञोरिभीप्रदः ॥ ४४ ॥
४४. सं कुमारो बाह्यभूमिषु सरस्वतीतटादिष्वेको रेमे । यथा गोसंख्या गोपाला दायादा गोत्रिणो यस्य सः । तथा गोपीराख्यात्याचष्टे वा गोप्याख्यो गोपावस्थाः सन्नित्यर्थः । हरिर्बाह्यभूमिषु यमुनातटादिवेको रेमे । यतः कीदृक्स हरिश्च । पथिप्रज्ञः । प्राज्ञत्वान्मार्गज्ञस्तथारिमीप्रदः शत्रुभयप्रदोतिपराक्रमीत्यर्थः ॥
।
97
१२
1
१४
गोसंख्य । इत्यत्र “समः ख्यः” [ ७७ ] इति डः ॥
दायादः । गोप्याख्यः । अत्र “दश्चाङः” [ ७८ ] इति डः ॥ पथिप्रज्ञः । भीप्रदः । अत्र " प्रौद् ज्ञश्व" [ ७९ ] इति डः ॥
क्रोशहः सोरिहोक्रीडत्क्लेशा पहतमोपहे ।
कुमारघाती गान्धार्या इव सारखे तटे ॥ ४५ ॥
93
१ एरिस्यैसं. २ ए दाय: दो. ३ ए क्रोह:. ४ए वीर्गाधायां ह ं. ५ ए स्वमे त.
१ए यो...यु. २ बी मार्यार्भा ३ ए
णित्पाल'. ४ सी डी 'निवाधीश'. ६ ए बी हाय । त ७ ए
•
५ बीडः ॥ आहा. सी डी ड: ॥ हा ं. “मायः ॥ ८ ए स क्रुमा ९ सी गोघृता दा क. १२ ए रिश्वाप. १३ ए रिसीप्र. १५ ए बी सी प्राश.
१० ए तदादि. ११ एमे । येन १४ ए समाख्यः इति ज्ञः ॥ दाग्मदः .