________________
[ जयसिंहः ]
9
४५. स जयसिंहः क्लेशापहतमोपहे महातीर्थत्वेने रागद्वेषाभिनिवेशानामपहन्तर्यज्ञानस्यापद्दैन्तरि च सारखते तटेक्रीडत् । यथा गान्धार्याः कौरवमातुः कुमारघाती कुमाराणां दुर्योधनादीनां हन्ता भीमः सारस्वते तटे रेमे । मीमो हि कौमारे कुरुक्षेत्रस्थायाः सरस्वत्यास्तटे बहुधा क्रीडितवान् । कीदृक्स मीमश्च । किंचिद्वाल्यातिक्रमेण प्रौढत्वाकोश हन्ति गच्छति क्रोशहोत एवारीन् वध्यादित्याशास्यमानोरिहः ॥ शीर्षघाती पादघातः शर्तभ्यादि समैः सह ।
I
90
सोभ्यास्यदरिषु क्षेतुं पतिनीमिव कन्यकाम् ॥ ४६ ॥
२४
स्वाश्रयमहाकाव्ये
93
४६. यथा कश्चित्पतिघ्नीमपलक्षणयुक्तामित्यर्थः । कन्यकामरिषु क्षिपति विवाहेन न्यस्यति तथा स कुमारः शतध्यादिशक्तिप्रमुखं शस्त्रजातमरिषु क्षेप्तुमभ्यास्यत् । कैः सह । समैः सवयोभटैः । कीदृक्सन् । शीर्षघाती पादघातश्चाभ्यासचिकीर्षया काष्ठमयशतत्र्यादिशस्त्रेण वयस्यानामेव "शीर्षाणि पादश्च नन् ॥
1
सोकृतभैरजायाभैरब्रह्मघ्न्नैर्नरैः समम् ।
बाहुमोरः कपाटमो हस्तिनो मल्लतां ययौ ॥ ४७ ॥
४७. हस्तिघ्नो बलिष्ठत्वाद्धस्तिनमपि हन्तुं शक्तः स कुमारो मलतां ययौ मल्लविद्याकुशलो भूदित्यर्थः । कीदृक्सन् । बाहुघ्नोरः कपाटघ्नो बाहु
२ प सी 'तयादि ३ए समै सं
४क्षेप.
१ बी 'तः सत. ५ एभैरह्ममैर्न'.
8
७ ए
१ ए "सिंह के. २ ए ंन................नि ं. ३ ए हत. ए हतरि अशानस्यापहंतरि च. ४ ए न्याय कौ. ५ ए हय भी ६ ए सी हि कुमा.. 'स्थाया स ८ ए स्वदे . ९ सी डी ल्यादिक१० एक्रोश. ११ ए च्छन्ति को १२ एणमुक्ता. १३ ए 'हेव न्य १४ ए समै सेवयोमेदैः । १५ सी डी शीर्षकाणि. १६ सी डी 'दांश्चान्न'.
1o.