________________
२२ ब्याश्रयमहाकाव्ये
[जयसिंहः] सुखप्रतीक्षा धात्री तं वज्रसंगायसामगी।
कुमारं रमयामासासुरापी शीधुपीवियुक् ॥ ४२ ॥ ४२. धात्र्युपमाता तं कुमारं रमयामास । कीहक्सती । असुराप्यमद्यपा । तथा शीधुपीवियुक् । मद्यपासङ्गरहिता । तथा सुखप्रतीक्षा यावत्कुमारस्य सुखमुत्पद्यते तावत्प्रतीक्षमाणा । तथा कुमारस्य सुखोत्पादनाय वक्र गीतविशेष संगायति वक्रसंगायी या सामगी मधुरं गायन्ती सा ।।
निर्वया॑त् । आकम्पकारम् ॥ विकार्यात् । शिरोलाव ॥ प्राप्यात् । भूमिपालाः । अत्र “कर्मणोण ॥" [७२ ] इत्यण् ॥ तन्नाम शुश्रुवुः । इत्यत्र प्राप्याकर्मणोनमिधानानस्यात् । तथा बाहुलकानिर्वयविकार्याभ्यामपि कचिन्न स्यात् । रक्षामरचयत् । दुर्गाण्यमण्डयन् ॥
धर्मशीलः । यशःकामैः । शेषभक्षैः । शुभाचारैः । सुखप्रतीक्षौ । बहुक्षमैः । अत्र "शीलिकामि०" [३] इत्यादिना णः ॥
सामगी । इत्यत्र “गायः०" [७४ } इत्यादिना टक् ॥ अनुपसर्गादिति किम् । वक्रसंगाय॥ सुरापी । शीधुपी । इत्यत्र "सुरा०" [७५] इत्यादिना टक् ॥
स भूपपुत्रो ववृधे वीरहायः पराभवन् ।
तन्तुवायधान्यमाया निवोवीशदासकान् ॥४३॥ १सी रोमाशुसा. २ बी पी सीधु. ३ ए हायप. ४ ए नित्पोवी. सी डी निवाधीश.
१एमयांनसे । की. २ ए बी सी था सीधु'. ३ ए था मुख. ४ ए सी 'स्य xx मुखो'. ५ वी तीक्ष्यमा'. ६ ए बी स्व मुखो. ७ बीगीतिवि'. ८ ए शेषसं. ९ बी सी र्वत्यात्. १० एमणाण. ११ ए बी र्वत्यवि'. १२ एचिभूस्यात् । पक्षामपच दु. १३ बी यन् । दु. १४ ए यत् ॥ ध. १५५ क्षा । . १६ ए ना दक्. १७ ए पी । साधु, वी सी पी । सीधु'.