________________
[ है ०५.१.७२. ]
एकादशः सर्गः ः ।
२१
किंभूताः सत्यः । गायन्त्यः । कथमित्याह । वीरो भूयाद्वीरभू रंसीष्ट रेन्तिः । द्वन्द्वे वीरभूरन्ती महाराजविशेषौ । तद्वैन्नन्दको नन्दताद्वर्धतामित्याशास्यमानस्त्विति । जयसिंहे तीत्यत्रानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षायामर्थवत्त्वाभावान्न नामसंज्ञेति न विभक्तिः ॥
४
नन्दकः । अत्र “आशिष्य कन्” [
७०
] इत्यन् ॥
रन्ति । वीरैभू । अत्र “तिकृतौ नाम्नि ” [ ७१ ] इति तिकृच्च ॥
I
शिरोलाववदाकम्पकारं तन्नाम शुश्रुवुः ।
दुर्गाण्यमण्डयंश्वारिभूमिपाला भयद्रुताः ।। ४० ।।
४०. स्पष्टः । किं तु शिरोलाववद्यथा शिरश्छेदकस्य नामाकम्पकार्र भयजनकम् । तन्नाम जयसिंहेत्याख्याम् । दुर्गाणि कोट्टानमण्डयन्नरचयन् ॥ रक्षामरचयत्सूनोः शेषभक्षैर्नृभिर्नृपः ।
धर्मशीलैर्यशः कामैः शुभाचारैर्बहुक्षमैः ॥ ४१ ॥
१०
१५
४१. नृपः कर्णः शेषं बालभोजनादुद्धरितं भक्षयन्ति तैः शेषभक्षनृभिर्बालहारैः कर्तृभिः सूनो रक्षौमरचयदकारयत् । किंभूतैः । यशःकामैरेकान्तेन स्वस्वामिभक्तों एत इत्यादियशोवादाभिलाषिभिरत एव धर्मं शीलयन्त्यभ्यस्यन्ति ये तैर्धर्मशीलैर्धार्मिकैरत एव शुभाचारैः स्वस्वामिनोनुकूलमेवाचरद्भिस्तथा बहु क्षाम्यन्ति ये तैर्बहुक्षमैः ॥
E
१ बीरं तंना २ ए नामं शु. ३ ए सी 'नो शे
·
१०
१ बी डी सन्त्यो गा. २ ए रन्तिदेवी. ३ सी इम्रानन्दता. ४ बी "र्थत्वा'. ५ ए सी डी 'रभू: । अ° ६ सी तिकृत्यौ ना. ७ ए 'ति'. ८ बीरं तथाकम्पकार भ.. ९ सी डी ख्या । दु. ११ ए 'दुच्चर'. १२ ए 'भिबाल'. १३ ए 'क्षानर'. १५ ए 'क्ता इत्याभिय'. सी डी 'क्ता इत्यादि. १६ ए मिस्त १८ ए बहुं क्षा, १९ एम्यति तै
एसी र्ण शे. १४ बी "मैरका". शीलिधार्मि. १७ सी