________________
व्याश्रयमहाकाव्ये
[कर्णराजः]
का इत्याह । गायनैर्गीतशिल्पैर्नरैः सह नर्तकीर्तनशिल्पा गाथिका गानशिल्पाश्च विलासिनीः । कीदृशीः । कान्त्याङ्गाभरणादिद्युत्या नभसो रजकीर्वस्त्रस्येव निर्मलीकारकत्वान्नानारागोत्पादनाद्वा रजकस्त्रीतुल्याः ॥ नर्तकीः । खनक्याः । रजकोः । भत्रे "नृत्खन्०" [६५] इत्यादिनाकट् ॥ गायिकाः । अत्र "गस्थकः" [६६ ] इति थकः ॥ गायनैः । अत्र "टनण्" [ ६७ ] इति टनण् ॥
प्रवकैः सरकेरापल्लवकै राजवल्लभैः।
पुत्रनाम्युद्यतः सोभाद्धायनैर्नु सुहायनः ॥ ३८ ॥ ३८. स कर्णः पुत्रनाम्नि पुत्रनामकरण उद्यतः सन् राजवल्लभैरन्तरङ्गपार्षद्यैः सहितोभात् । कीदृशैः । प्रवकैः पुत्रनामकरणोत्सवहर्षेण साधु प्रवमाणैस्तथा संरकैः सविलासं गच्छद्भिस्तथापल्लवकैर्हितत्वादापदां साधु छेदकैः । यथा सुहायनोखिलसस्यनिष्पत्तिहेतुत्वेन शोभनः संवत्सरः प्रवकैः साधूदच्छद्भिः सरकैः प्रसृमरैरापल्लवकैर्दुष्कालोच्छेत्तृभी राज्ञां वल्लभैर्हायनैलॊहिभिर्भाति । हायनः । हायनैः । अत्र "ह:." [ ६८ ] इत्यादिना टनण् ॥ प्रवकैः । सरकैः । लवकैः । अत्र "घुस."[६९] इत्यादिनाकः ॥
गायन्त्यो वीरभूरन्तिवंदसौ नन्दकोस्त्विति ।
नाम वृद्धाः कुमारस्य जयसिंहेत्यथ व्यधुः ॥ ३९ ॥ ३९. अथ वृद्धाः कुलस्थविराः कुमारस्य जयसिंहेति नाम व्यधुः।
१ सी यन्यो वी. २ बी रतिव'. ३ डी वदंसौ. १ए 'दृशी। का. २५ त्र भृत्व'. ३ ए अव र्ग'. ४ ए सी लतैर०. ५ ए रकै स. ६५ सी टी शस्य'. ७५ भनासं. ८ ए छवोकेई. ९बी कैदुष्का १० वी च्छेतृमी.