________________
1है० ५.१.६५.] एकादशः सर्गः । न्योत एवाम्लाया हृष्टा या हरिण्यस्ताभिः प्रमोदेनाकर्णितं तथा निरन्तरांयमन्तरेत्यन्तरायो विघ्नस्तस्मानिर्गतं प्रचण्डशासनत्वेन केनाप्यनुल्लङ्घयमित्यर्थः ॥
साहयैः । सातयः । वेदय । उदेजयैः । चेतयैः । धारयैः । पारयैः । भत्र "साहि." [५९] इत्यादिना शः॥ अनुपसर्गादिति किम् ॥ उत्साहयितृमिः ॥
लिम्पैः । विन्द । इत्यत्र "लिम्पविन्दः" [ ६० ] इति शः । निलिम्प । गोविन्द । अरविन्द । इत्यत्र "निगवादेर्नाग्नि" [६] इति शः॥
ज्वल ज्वाल । चलाचालैः। दव दावः । नयः नायः। भव भावः । प्रह प्राहाणाम् । आस्रवः आस्तावः । अत्र "वा ज्वलादि०" [६२] इत्यादिना वा गः ॥
अवहोर । अवसायः । संस्राव । इत्यत्र "अवहृ०" [६३] इत्यादिना नः ॥ संसवेत्यपि कश्चित् ॥
उत्तान । व्याध । अन्तरायम् । आश्वास। अम्लाय । इत्यत्र "तन्न्यधि०"[६४] इत्यादिना णः ॥
नर्तकीर्गाथिकाः कान्त्या रजकीनभसोदिशत् ।
सोहःखनक्याः श्रीदेव्या महाय सह गायनैः ॥३७॥ ३७. स कर्णोहःखनक्या अंहसि निष्पुत्रत्वादिके पापे खनक्या विदारणशिल्पस्त्रीतुल्यायाः श्रीदेव्या महायोत्सवार्थमदिशदाज्ञापयत् ।
१ सी गथिकाः. २ ए कान्त्याः र. ३ ए त् । सांह: . सीत् । साहः'.
१ ए रायांम. सी डी रायम. २ ५ प्यमुड'. ३ ए यैः । सोतयैः । वद'. ४ ए लिपैः । वि. ५ ए सी डी लिम्पा । गों. ६ ए नाम्नाति'. ७ ए सी डी दाव । न. ८ बी सी डी नय ना. ९ सी म् । स्र. १० ए आश्रवः. ११ डी वः । म. १२ ए सी डी हारः । *. १३ ए संश्रये . डी संश्रावे. १४ ए व्याधः । अ. १५ ए इतत्र. १६५ निप्पुत्र. १७ बी शिल्पित्री'. १८ ए दिवादा.