________________
१८
व्याश्रयमहाकाव्ये
ग्राहाणामप्यमारिं स धान्यस्रावो धनास्रवः ।
प्रावर्तयद्धर्मनयो हर्षसंस्रावलोचनः ॥ ३४ ॥
२
३४. स कर्णो प्राहाणामपि न केवलं स्थलचराणां जलचराणामपि मत्स्यादीनामप्यमारिं प्रावर्तयत् । कीदृक्सन् । हर्षेण पुत्रजन्मोत्थानन्देन संस्रावे जलं क्षरन्ती लोचने यस्य सः । तथा धर्मनयो धर्मस्य नाय - कोतिधार्मिक इत्यर्थः । अत एव धान्यस्रावो मात्सिकादिषु धान्यानां दाता । तथा धनास्रवो द्रव्यदाता च ॥
3
[ कर्णराज: ]
अवहारालयागाधः सोवसायोपि सागसाम् । हर्षाश्रुंसंस्रवोत्तानशी गुप्तिजुषोमुचत् ।। ३५ ।।
३५. अवहाराणां जलचराणामालयोब्धिस्तद्वद्गाधो गम्भीरः स कर्णो गुप्तिजुषः काराक्षिप्तान्नरानमुचत् । कीदृक् । सागसामपराधि - नामवसायोपि क्षयकारोपि । कीदृशान् । अस्माकमधुना मोक्षो भावीति हर्षाणां संस्रवाः क्षरित्र्य उत्ताना आगामिमोचकनर दिदृक्षयोर्ध्वभूता दृशो येषां तान् ॥
I
आश्वासाम्लायहरिणीप्रमोदाकर्णितं नृपः ।
निरन्तरायमभयं व्याधभूष्वप्यघोषयत् ॥ ३६ ॥
३६. नृपः कर्णो व्याधभूष्वप्याखेटकस्थानेष्वपीत्यर्थः । अभयं मरणभयाभावमघोषयत् । कीदृशम् । औश्वासाः स्वाभयश्रवणादुज्जीव
I
१ ए सी न्याम्रावो. २ ए संश्राव ं. ३ ए बी संश्रवो ४ ए शो मुक्ति".
१ एमपि मा बी 'ममा. 'न्याश्रावो. ५ए नाश्रवो. ८ बी संश्रवाः. सी संधवाः ११ ए ईशा | आस्वासाः,
२९ संश्रावे. ३ बी को धा ४ प्
६ बी "व्यस्य दा. ७ सीता xxx तथागाधो. ९ ए सी डी योई भू. १० बी 'ष्वप्यरण्येष्वपी'. १२ सी आस्वासा स्वा.