________________
(है. ५,१.५९.] एकादशः सर्गः।
अंश्चलोदेजयैः स्वैणैरक्षतामत्रधारयैः । उत्साहयितृभिः कान्त्या व्योमलिम्पैरुपस्थितम् ॥३१॥ ३१. स्त्रैणैरुपस्थितं कर्णान्तिकेवस्थितम् । कीदृशैः। अक्षतामत्रधारयैरक्षतपात्रधारिभिः । तथोत्साहयितृभिरन्योन्यस्योत्साहकैस्तथा कान्याङ्गालंकारादिद्युत्या व्योमलिम्पैर्नभो व्याप्नुवद्भिरित्यर्थः । तथाञ्चलोदेजयैः कर्णस्य निरुञ्छनाय वस्त्रप्रान्तस्य चालकैः ।
निलिम्पगोविन्दसमैमुद्विन्दस्यारविन्दकैः ।
तद्वेश्माभाञ्चलाचालैबन्धुभिर्बलभूषणैः ॥ ३२ ॥ ३२. तद्वेश्म कर्णसौधं बन्धुभिराभात् । कीदृशैः । मुदः पुत्रजन्मोत्थहर्षस्य विन्दानि लब्धण्यास्यारविन्दानि मुखपद्मानि येषां तैस्तथा ज्वलभूषणैर्दीप्यमानालंकारैरत एव निलिम्पगोविन्दसमैनिलिम्पैर्देवभेदैगोविन्देन विष्णुना च तुल्यैस्तथा चलाचालैः कैश्चिञ्चलैः कैश्चिदचलैः।
द्विषद्दवज्वालदावः पुण्यभावो भवोपमः ।
सर्वेपामुचितं चक्रे रॉज्ञा नायो ग्रहशरुक् ॥ ३३ ॥ ३३. राज्ञां नायो नायकः कर्णः सर्वेषां छात्रादीनामुचितं वस्त्रदानादि चक्रे । कीदृक्सन् । ग्रहेरुिक् सूर्योष्णतेजाः । अत एव द्विषन्त एव दवा वनानि तेषु ज्वालदावो ज्वलद्दावानलस्तथा पुण्य औदार्यादिगुणैः पवित्रो भावोभिप्रायो यस्य सः । अत एवं भवोपमः शंभुतुल्यः ॥
१५ अनचलो'. २ ए मैमुद्धि'. ३ ए 'दाक पु. ४ ए °ण्यपुण्यभावोप'. ५ ए रायां तायो. ६ ए सी हेरुशक्.
१ए न्योपलिन'. २ सी लिपैन'. ३ ए न्यागुव'. ४ सी नि xxx भात् । की. ५ ए दीपमा०. ६ ए चलैचलः. ७ सी लाचले कै. डी लाचलै:. ८ एषां स्थात्रा. ९एशक्. १० एषत एत द. ११ ए वो लदावा, १२ ए व भावो. १३ ए सी तुल्यं ॥ ग्रा.