________________
व्याश्रयमहाकाव्ये
[कर्णराषः] व्याघ्र । आघ्राः । एतौ "व्याघ्र०" [५७] इत्यादिना निपात्यौ ।
माल्यजिघ्राः शङ्खधमा उत्पश्यत्वान्नभःपिवाः।
सुधाधयसमाः संगीतकं चक्रुः कलाविदः ॥ २९ ॥ २९. कलाविदो गायनादयो विद्यावन्तः संगीतकं प्रेक्षणं चक्रुः । किंविधाः । शङ्खधमाः केचिच्छङ्क्षान्वादयन्तस्तथा केचिद्गायनादय उत्पश्यत्वाद्गानादावूर्ध्व प्रेक्षमाणत्वान्नभःपिबो व्योनो लेहा इव । गानादि कुर्वन्तो हि गायनादयः स्वभावादूवं पश्यन्तो व्योमचुम्बिन इव लक्ष्यन्ते । सर्वेपि चैते माल्यजिघ्राः पुष्पाणि जिघ्रन्तो भोगलिङ्गा इत्यर्थः । अत एव सुधाधयसमा गन्धर्वदेवैः समाः ॥
माल्यजिघ्राः । शङ्खधमाः। नभःपिबाः। सुधाधय । उत्पश्य । इत्यत्र "प्राध्मा० [५८] इत्यादिना शः ॥
मित्रैर्मुचेतयैरेतजन्मवेदयसातयः।
विलम्बासाहयैरेये व्यापारान्तरपारयैः ॥ ३० ॥ ३०. मित्रैरेये कर्णसौध आगतम् । कीदृशैः । एतजन्मनः कर्णपुत्रजन्मनो वेदयानां ज्ञापकानां पुत्रजन्मवर्धापकानां सातवैर्महादानेन सुखोत्पादकैः। सात् सौत्रो धातुः सुखार्थे । ततः साततः सुखविषयीभवतो मित्राणि प्रयुजते णिम् । अतश्च पुत्रजन्मज्ञानान्मुञ्चेतयैहर्षस्यानुभवितृभिरत एव विलम्बासाहयैः कालक्षेपमसहमानैरत एव व्यापारान्तरपारयैरन्यन्यापारसमापकैः कार्यान्तरं मुक्त्वेत्यर्थः ॥
१ ए धायसमसं° सी धायसुमाः. १ए यतस्त. २ ए बी प्रेक्ष्यमा'. ३ ए 'क्ष्यते । स. ४ बी एवं मु. ५ ए सी डी समा ॥ मा. ६.५ °नां जाप. ७ सी दामेन. ८ बीत: मु. .डीयुद्धाते. १० एम्बासहः ये का.सी मासह.