________________
[है.५१.५७.]
वापसा मनः। चालक्षि । तथाविधाकृतिविशेषेणात्यन्तं रूपी शूरो विवांना भविष्यतीति जनैः संभावित इत्यर्थः ।।
नायकः । धाता । अत्र “णकतृचौ" [१८] इति गैकतृचौ ॥ हरः । अत्र “अच्" [४९] इत्यच् ॥ लेहाः । अत्र “लिहादिभ्यः" [५०] इत्यच् ॥ बुवान् । इति "ब्रुवः" [५१] इति निपात्यम् ॥ नन्दनः(न)। मदनः । अत्र “नेन्द्यादिभ्योनः" [५२] ॥ ग्राही । स्थायी । इत्यत्र "ग्रहादिभ्यो णिन्" [५३] । धुंध । प्रियः । किरः । गिरैः । ज्ञ । इत्यत्र “नामि" [५४] इत्यादिना कः ।
राजव्याघ्रगृहे प्रहा निष्प्रतिश्यायकण्ठकाः ।
एयुश्छात्राः प्रफुल्लाघ्राः पठन्तः सूत्रमालकाम् ॥ २८ ॥ २८. छात्राः सोपाध्यायाश्चट्टा राजव्याघ्रगृहे राजव्याघ्रस्य कर्णस्य सौध एयुः । कीदृशाः सन्तः । प्रह्ला विनीतत्वानम्रास्तथा निष्प्रतिश्यायः प्रतिश्यायाच्छेष्मणो निर्गतः कण्ठो ध्वनिर्येषां ते त्या तारस्वरास्तथा सूत्रमातृकां पुत्रजन्मोत्सवोचितं पाठविशेष पठन्तोत एव प्रफुल्लाघ्रा उच्चसितनासिकाः ॥
गृहे । अत्र "गेहे ग्रहः" [५५] इति कः । प्रहाः । अत्र "उपसर्गाद" [५६] इत्यादिना डः ॥ अश्य इति किम् । प्रतिश्याय ॥
१बी निःप्रति'. ३ ए सी 'श्यामक'. ३ ए युग्छत्राः प्रपुछापाः प. ४ बी
सूतमा..
१ सी डी 'त्यन्त रू. २ ए डी पक् तृ. ३ ए नन्दादिभ्योतः ॥ ग्रा'. ४ बी बुधः । प्रि. ५ एरः । न । इ. ६ सीना यक ॥. ७ बी निप्प्रति. ८ डी याश्लेष्माणो. ९ ए सी च्छेष्माणो. १० बी सूतमा . ११ बी मोचि. २२ ए सी सिxxx सौ. डी "सिका ॥ गृ. १३ डी श्यायः ॥ व्या.