________________
ब्याश्रयमहाकाचे
[कर्णराजः]
कृत्य कार्यम् । वृष्या वर्ण्य । मृज्या माये । शस्यं शंस्य । गुह्यं निगोह्य । दुह्या दोह्याः । जप्ये जाप्य । इत्यत्र "वृषि०" [४२] इत्यादिना क्यप् वा ॥ जित्या । विपूय । विनीयकैः । अत्र "जिवि." [१३] इत्यादिना क्यप् ॥ प्रेगृह्मवाक् ॥ अस्वैरिणि । गृह्या। वा(बा)द्यायाम् । पुरीगृह्या ॥ पंक्षे । पुणगृह्याः । अत्र "पद." [४४] इत्यादिना क्यप् ॥
भृत्याः । अत्र "मृगोसंज्ञायाम्" [४५] इति क्यप् ॥ असंज्ञायामिति किम् । संभार्यकाः ॥ संभृत्य संमार्य । इत्यत्र "समो वा" [४६] इति वा क्यप् ॥
हरः श्रीनायको धाता लेहाः सर्वेमृतस्य च ।
दैत्यान्भटब्रुवाजेनुः कर्णनन्दनजन्मनि ॥ २६ ॥ २६. कर्णनन्दनजन्मनि सति हरः श्रीनायको विष्णुर्धाता सर्वेमृवस्य लेहाश्चास्वादका देवाश्च दैत्यान्भटब्रुवान्निन्द्यभटाअजुर्मेनिरे ॥
मदनोगान्तरग्राही स्थायी पुण्ये बुधान्वये ।
किरो गिरो विपक्षाणां ज्ञप्रियोलक्षि कर्णभूः ॥ २७ ॥ .२७. पुण्ये बुधान्वये सोमसुतवंशे स्थायी वर्तमानः कर्णभूः कर्णपुत्रोङ्गान्तरमाही शरीरान्तरग्रहीता मदनोलक्षि । तथा विपक्षाणां किरो विक्षेपको गिरः संहारकश्चालक्षि । तथा झप्रियो विद्वज्जनवल्लभ
- १ए त्यान्भुडब्रु. २ ए अज्ञः क. ३ ए सातर'. १५ या वृj. २ ए मार्गे । श'. ३ सी ग्यें । शंस्यं शस्यं । गु. ४ डी शंस्यं । गु. ५ सी बी दोह्य । ज. डी दोहा । ज. ६ सी जप्य । ई. ७ए कृषि ८ सी क्यस्तप्वा ॥ जि. ९ए प्रसूझ. १० डी पक्ष्य । गु. ११५ 'रग्राही १२ए पक्षकाणां, ११ ए सी विपके गि'. १४ ए सी वा.