________________
[हैं. ५.१.४.२] एकादशः सर्गः ।
१३ शतेन यावती भूः कृष्यते तावतीमित्यर्थः । कीदृक्सन् । अनिगोह्यातिबहुत्वात्संवरीतुमशक्या मुद्येन सः ॥
पुत्रे विपूयजन्माभेसिन्कुङ्कुमविनीयकैः ।
श्रेणिया पुरीगृह्योत्सवं चक्रे प्रगृह्यवाक् ॥ २४ ॥ २४. पुरीगृह्या नगरवा(बा)ह्या श्रेणिः सजातीयशिल्पिसंघः कुङ्कुमविनीयकैः कुङ्कुमानां कल्कैः कुङ्कमद्रवैरित्यर्थः । उत्सवं सर्वत्र छटादानैर्महं चके । क । विपूये मुजे शरवणे जन्म यस्य स विपूयजन्मा स्कैन्दः । तेजस्वितादिगुणैस्तत्तुल्ये स्मिन्पुत्रे । पुत्रजन्मविषयमित्यर्थः । कीटशी सती । गृह्या हर्षोत्कर्षेण मद्यपानोत्थमत्ततया वास्वतत्रा । तथा प्रगृह्या स्वरसन्धिरहिता वाक्पटू एतौ कुङ्कुमक्षेपकावित्यादिका वाणी यस्याः सा । एतेनास्या अन्योन्यमुत्साहनं पाण्डित्यं चोक्तम् ॥
गुणगृह्याः कर्णसूनोः शक्रभृत्याः सभार्यकाः। संभृत्यभूमेः संभार्यदिवः खे मङ्गलं जगुः ॥ २५ ॥ २५. सभार्यका देवीयुक्ताः शक्रभृत्या इन्द्रपोष्या देवाः खे मङ्गलं जगुः । किंभूताः सन्तः । कर्णसूनोर्गुणगुंह्या गुणानां पक्षपातिनः । यतः किंभूतस्य । संभृत्यभूमेः पोष्यपृथ्वीकस्य । तथा संभार्यदिवो दैत्यन्यका(का)रादिना पोष्यस्वर्गस्य ॥
वृत्यः । अत्र "ऋ" [१] इत्यादिना क्यप् ॥ अकृषिचतच इति किम् । असंकल्प्य । चर्त्य । अयं ॥
१ सी डी दिवाःखे. २ए वः एव म.
१ सीमानां वि०. २ ए वगो ज'. ३ ए स्कन्द ते° ४ ए तापिदि'. ५ बी ' ज. ६ ए वाश्वत ७ सी हन पा. ८बी देवा खे. ९सी
गुंया. १० ए कागदि. ११ ए इन्यादि. १२ ए पिवृद. १३ सी डी 'कल्पा। च. · १४ एल्प्य । वर्त्य । अर्ध्या ॥ कृ.