________________
३२६
व्याश्रयमहाकाव्ये
पैङ्गिकल्प । इत्यत्र “पुराणे कल्पे " [ १८७ ] इति णिन् ॥
काइयपिनः । कौशिकिनः । अने “ काश्यप ० " [ १८८ ] इत्यादिना णिन् ॥ शैलालिनः । पाराशरिणो भिक्षोः । अत्र " शिलालि० " [ १८९ ] इत्यादिना णिनूँ ॥ कार्शाश्वकं वाधिशाश्वि कर्मन्दिनीव कार्मन्दकमर्चनीयम् । सुकापिलेयिष्विव कापिलेयिकाम्नाय आभाच्छरदीह जाती ॥ ९१ ॥
E
९१. इह जगति शरदि जाती मालती पुष्पैमाभात्सौरभाद्युत्कर्षेण रेजे । वोपमायाम् । यथाधिकृशाश्वि कृशाश्वेन प्रोक्तं नटसूत्रं विदत्स्वधीयानेषु वा नटेषु कार्शाश्वकं कृशाश्विनां धर्म आम्नायः संघो वार्चनीयं सद्भाति । यथा वा कर्मन्दिनि कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदत्यधीयाने वा भिक्षौ कार्मन्दकं कर्मन्दिनां धर्म आम्नायः संघोवार्चनीयं सद्भाति यथा वा सुकापिलेयिषु शोभनेषु कापिलेयेन प्रोक्तं नटसूत्रं विदत्स्वधीयानेषु वा नटेषु कापिलेयिका नीयः कापिलेयिनामान्नायो गुरुपरंपर्येणोपदेशो भाति ॥
११
कृशाश्वि | कर्मन्दिनि । इत्यत्र “कृशाश्व०" [ १९० • ] इत्यादिनेन् ॥ वेदवच्चेत्यतिदेशाद्वेदेण् । ब्राह्मणमात्रे वेति नियमाद्वेदित्रध्येतृ विषयता ॥ “ चरणादकञ्” [ ६. ३. १६८. ] इत्येकञ्च स्यात् । कार्शाश्वकम् । कार्मन्दकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । सुकापिलेयिषु । कापिलेयिकानायः ॥
93
१ ए बी लेयका'.
१ सी
२ बी जावीः । इ.
कस्याप'. २ ए भिक्षो । भ. ५ बी 'ष्पमभात् शौर ६ एत्रं वद.
१० ए ‘म्नायका ं.
११ ए सी
[ कुमारपालः ]
सर. ९ ए 'त्रं वद. १३ बी लेयका".
३ एन् । कर्शा'.
४ एि ७ ए मैदेन. ८ ए सूत्र वि. देन् । बाँ
१२ एत्यञ्च.