SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२६ व्याश्रयमहाकाव्ये पैङ्गिकल्प । इत्यत्र “पुराणे कल्पे " [ १८७ ] इति णिन् ॥ काइयपिनः । कौशिकिनः । अने “ काश्यप ० " [ १८८ ] इत्यादिना णिन् ॥ शैलालिनः । पाराशरिणो भिक्षोः । अत्र " शिलालि० " [ १८९ ] इत्यादिना णिनूँ ॥ कार्शाश्वकं वाधिशाश्वि कर्मन्दिनीव कार्मन्दकमर्चनीयम् । सुकापिलेयिष्विव कापिलेयिकाम्नाय आभाच्छरदीह जाती ॥ ९१ ॥ E ९१. इह जगति शरदि जाती मालती पुष्पैमाभात्सौरभाद्युत्कर्षेण रेजे । वोपमायाम् । यथाधिकृशाश्वि कृशाश्वेन प्रोक्तं नटसूत्रं विदत्स्वधीयानेषु वा नटेषु कार्शाश्वकं कृशाश्विनां धर्म आम्नायः संघो वार्चनीयं सद्भाति । यथा वा कर्मन्दिनि कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदत्यधीयाने वा भिक्षौ कार्मन्दकं कर्मन्दिनां धर्म आम्नायः संघोवार्चनीयं सद्भाति यथा वा सुकापिलेयिषु शोभनेषु कापिलेयेन प्रोक्तं नटसूत्रं विदत्स्वधीयानेषु वा नटेषु कापिलेयिका नीयः कापिलेयिनामान्नायो गुरुपरंपर्येणोपदेशो भाति ॥ ११ कृशाश्वि | कर्मन्दिनि । इत्यत्र “कृशाश्व०" [ १९० • ] इत्यादिनेन् ॥ वेदवच्चेत्यतिदेशाद्वेदेण् । ब्राह्मणमात्रे वेति नियमाद्वेदित्रध्येतृ विषयता ॥ “ चरणादकञ्” [ ६. ३. १६८. ] इत्येकञ्च स्यात् । कार्शाश्वकम् । कार्मन्दकम् । नटसूत्रे कापिलेयशब्दादपीच्छन्त्येके । सुकापिलेयिषु । कापिलेयिकानायः ॥ 93 १ ए बी लेयका'. १ सी २ बी जावीः । इ. कस्याप'. २ ए भिक्षो । भ. ५ बी 'ष्पमभात् शौर ६ एत्रं वद. १० ए ‘म्नायका ं. ११ ए सी [ कुमारपालः ] सर. ९ ए 'त्रं वद. १३ बी लेयका". ३ एन् । कर्शा'. ४ एि ७ ए मैदेन. ८ ए सूत्र वि. देन् । बाँ १२ एत्यञ्च.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy