________________
३२४
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
आश्वं रथम् । आश्वे पथि । भावं पल्ययनम् । अत्र " वाद्य ०" [ १७९ ] इत्यादिना वाहनाद्यः प्रत्यय उक्तः स बाह्यादावेवेदमर्थे स्यान्नान्यत्रेत्यर्थ नियमः ॥ सौंवहित्रम् । अत्र “वहे : ० " [ १८० ] इत्यादिनाञ् तृशब्दस्य चादिरिकारः ॥ द्राक्पाणिनीयार्थविदो नु मौदा नु जाजला वा कठकर्करा नु । सतैत्तिरीया अथ वारतन्तंत्रीयाँ तु चक्रुः शिखिनः स्वरास्तान् ८८
८८. शिखिनो मयूरा द्राग् वर्षा प्रादुर्भावसमकालमेव तानुदात्तादिभेदै रागविशेषैश्च पाणिनीयार्थविन्मौदादिपु प्रसिद्धान्स्वरांश्चक्रुः । अतश्चोत्प्रेक्ष्यन्ते पाणिनीयार्थविदो नु पाणिनिना प्रोक्तोयोर्थ उदात्तस्वरादिस्तज्ज्ञा इव । किं वा मोदेन जार्जलिना कठेन कर्करेण तित्तिरिणा वरतन्तुना वर्षिणा प्रोक्तान्वेदान्विदन्यधीयते वा ये ते मौदादय इव ॥
अथ शरत् ॥
५
शरत्प्रकाशाजनि खाण्डिकीयोखीयैथो वाजसनेयिभिर्नु । प्रणादिभिः शौनकभिर्नु वा छागलेयिभिर्नु स्वरचारु हंसैः ॥८९॥
93
८९. स्वरेण चारवो मधुरा ये हंसास्तैः कृत्वा शरत्प्रकाशा प्रकटाजनि । किंभूतैः । प्रणादिभिर्माधुर्यादिना प्रकृष्टुं शब्दायमानैरतश्वोत्प्रेक्ष्यते । खण्डिकेनोखेन वाजसनेयेन शौनकेनच्छगलिनी वर्षिभिः
53
१ बी नु मोदा. २ एन्तथात्री'. ५. ६ बी सी 'नुं । प्राणा'.
३ बी 'या न च'.
४ सी खाण्डकी..
१ बी वाह इ. २ बी 'दावावेद'. ३ ए सांवाहि'. ४ बी 'विन्मोदा'. ५ बी प्रेक्षन्ते. ६ सी 'क्ष्यते पा'. ७ बी 'दायत्त'. ८ बी सी जल्पिना. ९ बी ते मोददाय. १० सी इति । अ. ११ बी सी 'तैः । प्राणा. १२ ए सीत्प्रेक्षते. १३ ए 'ण्डिकेनो', १४ एना चर्षि.