________________
[ है• ६.३.१७८.] षोडशः सर्गः। इति साभिप्रायस्मरनामन्यसनेनात्र जगजनमन एव स्मररथत्वेन सूचितमिति स्मररथस्याङ्गिनोत्रानाशङ्कितत्वात्तदङ्गानां युगादीनामाशङ्का न घटत इति न वाच्यम् ॥
रथ्योश्वः । रथ्ययुगम् । सादि । त्रिरथोश्वः । अग्यरथ्यो धूः । अत्र "रथात." [१७५] इत्यादिनेदमयं यः प्रत्ययः स रथस्य वोढरि रथाङ्ग एव च स्यादित्यर्थ. नियमः । “यः" [ १७६ ] इत्यनेन तु यः ॥ त्रिरथः । इत्यत्र तु "द्विगो०" [६. १. २४] इत्यादिना यलुप् ॥ अन्ये तु स्वरादेरेव प्रत्ययस्य लुपमिच्छन्ति । तन्मते द्विरथ्यः ॥
आश्वेष(थ) पथ्याश्वरथाग्रंचक्रोत्थितैर्नु रेजे नवकेतकोत्थैः । आश्वं रथं पल्ययनं च सांवहितं रजोभिः स्थगयद्भिरङ्गम् ॥८७॥
८७. अथ तथा नवकेतकोत्थैः प्रावृषेण्यकेतकीपुष्पोद्भवै रजोभिः परागै रेजे विस्फुरितम् । किंभूतैः सद्भिः । स्थगयद्भिरतिबाहुल्यान्याप्नुवर्द्विः । किं किमित्याह । आश्वमश्वसत्कं रथं तथाश्वं पल्ययनं च पर्याणं च तथा सांवहिनं संवोदुः सारथेः सत्कमङ्गं च यथाश्वेश्वसत्के पथ्यश्ववाह्या रथा आश्वरथास्तेषामिमान्याश्वरथानि यान्यग्रचक्राणि चक्रामाणि तेभ्य उत्थितैरुच्छलितै रजोभिराश्वरथादिस्थगयद्भिः सद्धी रेजे प्रस्तावात्कुमारपालयात्रायाम् ॥
आश्वस्थानचक्र । इत्यत्र “पत्र." [१७७ ] इत्यादिना ॥ भाश्वं रथम् । अत्र “वाहनात्" [ १७८ ] इत्यञ् ॥
१५ °ग्रवज्रोत्थि. २ बी तैनु रे. ३ ए भिः सग'.
१ सी रस्या. २ए °थ्या धुः । . ३ बी नेवम'. ४ए त्यथनि', सीत्यर्थः नि. ५ वी वकैत. ६बी सी द्भिः । कि. ७ सी था प. ८ ए कर्मगं च. ९ बी थास्तथानिमा'. १० ए न्यम्रच'. ११ ए °या । आ°. १२ सी रथ्या.