________________
[है० ६.३.१७३.] षोडशः सर्गः ।
रैवत(ति?)कीय। गौरग्रीवीय । इत्यत्र “रैवत(ति?)कादेरीयः" [ १७० ] इतीयः ॥ कौपिञ्जलम् । हास्तिपद । इत्यत्र "कौपिञ्जल." [१७१ ] इत्यादिना ॥
वैदगार्गदाक्षेषु संघेषु घोषेषु। वैदगार्गदाक्षाङ्कलक्ष्माणि । इत्यत्र “संघघोष." [१७२] इत्यादिना ॥
अथ वर्षाः ॥ द्राक् शाकलैः शाकलकानु संघघोपानजानन्किल लक्षणाङ्कः । अशाकलाशाकलकेतरैर्नु नीपैरथाग्नीध्रसदोपि वर्षाः ।। ८५ ॥
८५. अथ ग्रीष्मानन्तरमाग्नीध्रसदोप्यग्निमिन्धतेग्नीध आहिताग्नयस्तेषामिमानि गृहाण्याग्नीध्राणि तद्वासिनोपि नीपैनीपतरुपुष्पैः कृत्वा वर्षाः प्रावृटकालमजानन । किलान्ये लोकास्तथाविधनि विडगृहाभावागृहश्श्योतनायुपद्रवेण वर्षाकालं ज्ञातवन्त एव परं ये सदाग्निज्वालनव्रता अग्निविध्याना(?)भावाय गृहाणामत्यन्ताच्छादितनिबिडत्वेन वर्षाकृतोपद्रवाभावाद्वर्षा न ज्ञातवन्तस्तेनीध्रस्था अपि धाराकदम्बपुष्पाणि दृष्ट्वा प्रावृडाँगतेत्यजानन्नित्यर्थः । किलेति सत्ये । यथा किल शाकलैः शाकल्येनर्षिणा प्रोक्तं वेदं विदन्त्यधीयते वा "शकलादेर्यनः" [६.३.२७] इत्यनि शाकलास्तत्संबन्धिभिलक्षणाबैलक्षणैः शिखादिभिरकैश्च स्वस्तिकादिभिः कृत्वा शाकलान्संघघोषाल्लोका जानन्ति यथा वा शाकल.
१बी वर्षा । अ.
१ए यः । कोपिजल . २ ए सी त्र कोपि. ३ सी गार्ग्यदाक्ष्येपु. ४ सी गाग्यदा'. ५ ए °नो नी. ६ बी वर्षा प्रा. ७ ए प्राट्का'. ८ बी हश्चोत. ९ बीत ए'. १० सी विधाना. ११ बी "कृत्योप. १२ ए 'नीधस्था'. १३ बी स्थापि. १४ ए गत्ये त्य'. १५ बी °नवर्षि°, १६ सी षाशाकलैः शाकलेत्यत्र शाकला दिकञ्च केभ्योन्यै .