________________
३२०
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
3
केषु । संघेष्वोघेषु घोषेषु च गोकुलेषु । किंभूतेषु । वैदगीर्गदाक्षेषु विदानां गर्गाणां दाक्षीणामृषीणां संबन्धिषु । तथालं रक्षादौ समर्था हास्तिर्पदस्यर्षेरिमे द्विजा येषु तेषु । ग्रीष्मे हि बहुवात्यावानेन सर्वासु दिक्षु परागा उच्छलन्ति तैश्च लोकदृशामाच्छादितत्वाद्विदानृषिसमूहेषु विदैत्वादिसूचीनि शिखादीनि लक्ष्माणि विदादीनां गोकुलेषु विदादिसत्कत्वसूचिनः स्वस्तिकाद्यां अङ्काश्च लोकैर्नादृश्यन्तेत्यर्थः ॥
1
हालिकाः । सैरिक । इत्यत्र " हल० " [ १६१ ] इत्यादिनेकण् ॥ सामिधेनी । इत्यत्र “समिधः०" [ १६२ ] इत्यादिना टेन्यण् ॥ कुरुवृष्णिका । इत्यत्र “विवाहे " [ १६३ ] इत्यादिनाकल ॥
श्वावराहिकाणाम् । अत्र “भदेव०" [ १६४ ] इत्यादिनाकल ॥ भदेवासुरादिभ्य इति किम् । दैवासुरं राक्षोसुरं वैरम् ॥
नाव्यम् । अत्र “नटान्नृत्ते न्यः” [ १६५ ] इति न्यः ॥
छान्दोग्य । औक्थिक्यम् । याज्ञिक्यम् । बाहृच्य । अनाव्यान् । इत्यत्र “छन्दोग०” [ १६६ ] इत्यादिना न्यः ॥
१२
आथर्वण । इत्यत्र “आथर्वणिकाद् ० " [१६७ ] ईत्यादिनाण् ईकैलोपश्च ॥
काठकम् । अत्र “चरणादकञ्” [ १६८ ] इत्यकञ्ज् ॥
१६
दाक्षकम् । अन्न “गोत्राद् ०" [ १६९ ] इत्यादिनाकञ् ॥ अदण्डमाणवशिष्य इति किम् । काण्वा दण्डमाणवा अन्तसदश्च । “शकलादेर्यजः " [ ६.३.२७] इयञ् ॥
१ वी 'घेष्वावे". २ सीषु गोकुलेषु च । किं . ३ बी 'गार्गेदा' सी 'गार्ग्यदाक्ष्येषु ४ बी पदाहा पिंपद ५ बी सी मे ब° विदित्वादिशची. ८ बी कैनादृ". सामधे. न्दोग्यः । औ. सी 'न्दोग्यं । औ. १२ १४ वी इक्लो. सी इलो.
६ बी 'त्वाविदा'. ७ बी १०. सी 'हेत्या. ११ ए वणिक । इ'. १३ ए इना १६ बी गोत्रेत्या.
१५ एञ् । अ ं.
•