________________
[३० ६.३.१६१.]
षोडशः सर्गः ।
३१९
कृत्वा । छान्दोग्ययाज्ञिक्यं बाहृच्यौक्थिक्यमाथर्वणकाठकं च छन्दोगानां याज्ञिकानों बह्वृचानामौक्थिकानामाथर्वणिकानां कठानां च धर्ममान्नायं सङ्खं वापास्य ॥
किं दाक्षकं रैवत (ति) कीयगौरग्रीवीयकौपिञ्जलमातिथेयम् । उपस्थितं तच्चुलुकेश्वराय यदस्फुटन्काञ्चनकेतकानि ॥ ८३ ॥
८३. काञ्चनकेतकानि ग्रीष्मर्तुभवानि स्वर्णवर्णकेतकी पुष्पाणि यदस्फुटन्विकसितानि तत्किं मन्ये चुलुकेश्वराय कुमारपालनिमित्तमातिथेयमातिथ्यमुपस्थितमुपागतम् । किंभूतम् । दक्षिकं रैवत ( ति ? ) कीयगौरग्रीवीय कौपिञ्जलं दाक्षीणां रैवतिकानां गौरीवाणां कौपिञ्जलानां चर्षीणां संबन्धि वनेवासिभिर्दाक्ष्यावृषिभिर्वनेषु विकसितानि काश्चनकेतकानि नृपार्थमातिथ्यमिव प्रगुणीकृतमित्यर्थः । राज्ञो हि कानादिभिर्विशिष्टवस्तुभिरातिथ्यं क्रियते ॥
संघेषु घोपेषु च वै (त्रै ?)दगाँर्गदाक्षेष्वलं हास्तिपदद्विजेषु । अस्मिन्नदृश्यन्त न वै(बै)दर्गोर्गदाक्षाङ्कलक्ष्माण्यतिवात्परागैः॥८४॥
59
८४. अस्मिन्ग्रीष्मेतिवान्तो गाढवात्यावानेनात्यन्तं परिभ्राम्यन्तो ये परागाः कुसुमरजांसि तैः कृत्वा वैदगार्गदीक्षा लक्ष्माणि विदोनों गर्गाणां दाक्षीणामृषीणां सत्कान्यङ्काः स्वस्वामिसंबन्धविशेषज्ञापकाः स्वस्तिकादयो लक्ष्माणि च स्वस्यैव ज्ञापकानि शिखादीनि नादृश्यन्त । १ सी दाक्षिकं . २ ए च खेद. ३ सी 'गार्ग्यदाक्ष्येष्व. ४ सी 'गार्ग्यदाक्ष्याङ्क
१ बी बाहन्यौक्थि ं. २ सी 'विथकमा'. ३ बीनां वाहू. ४ ए सघं वा.. ५ सी दाक्षिकं . ६ ए ग्रीवीणां. ७ बीणां कोपि ८ सी णां च सं. ९ सी विकासि.. १० बी 'चनकेतकादि . ११ ए बी न्तो ग्राढ.. १२ सी 'दाक्ष्याङ्क'. १३ बी लक्ष्म्याणि. १४ बी 'नां गार्गा'. १५ ए बी क्षीणां स १६ ए कापि अङ्काः. १७ बी लक्ष्म्याणि. १८ सीन शेखा.