________________
[ है ० ६.३.१४५.]
षोडशः सर्गः ।
कार्त । इत्यत्र “तस्य०” [ १४२ ] इत्यादिना यथाविहितमण् ॥ आख्यातिक । इत्यत्र " प्रायः ०" [ १४३ ] इत्यादिनेकण् ॥ प्रायोप्रहणात्कचिन स्यात् । सांहितेषु ॥
३१३
आर्चिक । ऋकारान्त । पाञ्चहोतृक । द्विस्वर । तार्किक । याग । वाजपेयकेषु । अन्न “ऋगृद्०” [ १४४ ] इत्यादिनेकण् ॥
वासिष्ट(ष्ठि)काध्यायकृते पुरोडा शिंके पुरोडाशकि तिष्ठ टीके । क्षणो मुनिष्वप्ययमात्मयो नेर्वसन्त इत्यूच इवालिनादैः ॥ ७४ ॥
1
७४. इतीवेदमिव वसन्तोलिनादेरूचे । तदेवाह । वासिष्ठका - ध्यायकृत उपचारौर्द्वसिष्ठेनोक्तो मन्त्रग्रन्थोपि वसिष्ठस्तस्य व्याख्यानस्तत्र भवो वा योध्यायस्तत्र मध्ये कृते हे पुरोडाशिके पुरोडाशाः पिष्टपिण्डास्तैः सहचरितो मत्रः पुरोडाशस्तस्य व्याख्यानानि तत्र भवे वा टीके निरन्तरव्याख्ये त्वं तिष्ठ । तथा हे पुरोडाशिकि त्वमपि तिष्ठ या वासिष्ठिकव्याख्याध्यायमध्ये कृता पुरोडाशिका टीकास्ति या चान्या केवलैव पुरोडाशिकी टीकास्ति साप्यधुना मुन्यादिलोकानां धर्मकर्मणि व्यापारण रूपोत्स्व व्यापारान्निवर्ततामित्यर्थः । यतो मुनिध्वपि विषय आत्मयोनेः कामस्यायं क्षणः समयोस्ति यतो युष्मदुत्पाद्यधर्मपरिणामोच्छेदकः कामोधुना मुनिष्वपि व्यजृम्भतेत्यर्थः ॥
१०
१ सी वाशिष्ट र बी शिक. ३ ए 'नादौ । इतीवेदमिव वसन्तोलिनादैः । इ. ३ सी ऋग्
१ ए बी कार्तिकेय'.
२ बीषु । अचिक. सी पु । अर्चि'.
३.
४ सी वाशिष्ठका
५ए राद्विसि ६ सी द्वशिष्टेनो ७ ए 'ख्यानेस्त'. ८ए शि. ९ख्यानि १० ए रोशि. ११ बी की टिका १२ सी 'र'. १३ सी पास्वस्या नु कस्मिं. ७७ लोकपर्यन्तं ग्रन्थो नास्ति १४ बी प. १५ बी म्भत इत्य.
४०
97