________________
३१०
व्याश्रयमहाकाव्ये
[कुमारपाल:]
दार्तेय | कौक्षेय । कोलशेय । वास्तेय । आहेय । इत्यत्र “हति०" [१३० ]
इत्यादिना - एयण् ॥
आस्तेय । इति “आस्तेयम्” [ १३१ ] इत्यनेन निपात्यम् ॥ ग्रैवे । ग्रैवेय । इत्यत्र "ग्रीवा तोण्च" [ १३२ ] इति - अणेयणौ ॥ चातुर्मासी । इत्यत्र “चतुर्मासान्नानि ” [ १३३ ] इत्यण् ॥ चातुर्मास्य । इत्यत्र "यज्ञे व्य:" [ १३४ ] इति न्यः ॥
1
गाम्भीर्य । पाञ्चजन्य । बाह्ये । दैव्य । इत्यत्र “गम्भीर ०" [ १३५ ] इत्यादिना न्यः ॥
अद्यानुपथ्यैर्गिरिपरिमुख्यैर्गृहैरिवान्तःपुरिकैः स्थुलीय्यैः । स्थित्वा प्रयातासि जयाय नः पारिग्रामिकैर्विप्रवरैः कृताशीः ७०
७०. हे राजंस्त्वं जयाय प्रयातासि प्रयास्यसि । कीदृक्सन् । विप्रवरैर्द्विजमुख्यैः कृताशीर्विहितयात्रामङ्गलः । किंभूतैः । पारिश्रामिकैः परिवर्जनार्थो ग्रामेभ्यः परि परिग्रामम् " पर्यपाङ्०” [३. १. ३२ ] इत्यादिनाव्ययीभावः । परिग्रीमे ग्रामवेर्ज नगरादौ भवैः । एतेन सर्व
विद्यासु कौशलमुक्तम् । किं कृत्वा प्रयातासि । अद्य नोस्माकं स्थूलाग्र्यैः श्रेष्ठगुप्यद्गुरुभिः (?) करणैः स्थिताः (तः ? ) स्थूलाग्र्येषु स्थित्वेत्यर्थः । किंभूतैः । आनुपध्यैः पथः समीपमनुपथं तत्र भवैस्तथा गिरिपारिमुख्यैः परितः सर्वतो मुखं परिमुखं “परिमुखादेरव्ययीभावात् ” [ ६.३.१३६ ] इति वचनादेवाम्ययीभावो वर्जनार्थो वा परिः । " पर्यपा०” । [३.१.३२] इत्यादिनाव्ययीभावः । परिमुखे भवानि पारिमुख्यानि गिरेर्बुदस्य पा२ बी 'लायैः । स्थि'. ३ ए वा प्रिया".
१ बी पारमु'.
१ ए कालेश..
५ बी । देव्य. 'रिमुखे.
२ ए ग्रैवं । यै'. ६ बी
ܪ
९ सी वर्जन.
३पत्र चातु. ४ ए र्मास । इ. गाम्भी. ७ ए म् । परि परिग्रामम् । प° ८ बी १० सी कं स्थला. ११ ए 'देव्यम्य'.