________________
[ है० ६.३.१२९. ]
षोडशः सर्गः ।
३०९
हायणिकः । आग्रहायणकाः । अत्र “संवत्सर० " [ ११६ ] इत्यादिना-इकण्
अकञ्च ॥
हैमन । वासन्ति । शारदेन शालिना । इत्यत्र " साधु ० " [ ११७ ] इत्यादिना यथाविहितमृत्वण् ॥
शारदेन यवेन । इत्यत्र "उसे" [ ११८ ] इति यथाविहितमृत्वण् ॥ आश्वयुजकैः । भत्र “आश्वयुज्या अकञ् " [ ११९ ] इत्यकं ॥
मेक | अप्रैष्म । वासन्तकैः । वासन्त । इत्यत्रै “ ग्रीष्म० " [ १२० ] इत्यादिना वाकन् ॥
नैशिकयोर्विप्रैणयोः : । अत्र “व्याहरति मृगे” [ १२१ ] इति " जयिनि च " [ १२२ ] इति च यथाविहितं कालेकण् ॥
राष्ट्रिय | ग्राम्याः । इत्यत्र “भवे” [ १२३ ] इति यथाविहितं प्रत्ययाः ॥ दिश्य | मुख्याः ॥ देहांश । पद्या । इत्यत्र “दिगादि ० " [ १२४ ] इत्यादिना यः ॥
उर्दैक्या । इत्यत्र “नाम्नि ० " [ १२५ ] इत्यादिना यः ॥
माध्यंदिना । माध्यमा (म) । मध्यमीय । इत्यत्र "मध्याद् ०" [ १२६] इत्यादिना दिन -- ईयास्तत्संनियोगे मागमश्च ॥ अन्ये तु दिनं णितं नेच्छन्ति । मध्यंदिन ॥
जिह्वामूलीय । अङ्गुलीय । इत्यत्र “जिह्वामूल० " [ १२७] इत्यादिना - ईयः ॥ चानुकष्टस्य मध्यस्येये मैध्यीय इत्युदाहरणं स्वयं ज्ञेयम् ॥
टवर्गीय । इत्यत्र "वर्गान्तात् ” [ १२८ ] इतीयः ॥
73
सुराश्ववर्गीण । वारिवर्ग्यः । सुरेभवर्गीय । इत्यत्र “ईन०” [१२९] इत्यादिना-ईन-य-ईयाः ॥ अशब्द इति किम् । टवर्गीय ॥
१ एञ् । अ'. २सी मकः । अँ. ३ सी ग्रैष्म. नैशि. ५ मुख्या । दे. ६ दकेत्य. ७ बी 'ध्य । म'. ९ ए ली। अ ं. १० ए मूलीत्यादिना - इयः ११ ए मध्ययेत्यु .
४ बीञ् ।
८ बी 'नाण्. १२ ए रेमि