________________
३०८
व्याश्रयमहाकाव्ये
[कुमारपालः
श्राविष्ठीया। श्रविष्ठा । आषाढीयम् । अषाढम् । अत्र "श्रविष्टा०" [१०५] इत्यादिना नाम्नीयण अश्च ॥ अणमपीच्छन्त्येके । श्राविष्टी आपाढी ॥
फा(फ)ल्गुनी । इत्यत्र “फल्गुन्याष्टः" [ १०६ ] इति टः ॥ अणमपीच्छ. त्येके । फाल्गुनम् ॥
बहुलम् । अनुराधम् । पुष्यार्थ । पुष्यः तिष्य । पुनर्वसू । हस्ताः। विशाख । स्वाति । इत्यत्र "बहुल." [ ३०७ ] इत्यादिना नाम्नि भाणो लुप् ॥
चित्रा । रेवती । रोहिणी । इत्यत्र "चित्रा०" [ १०८ ] इत्यादिना लुप् ॥ खियामिति किम् । चैत्रः । रैवतौ । रोहिणौ ॥ पुंस्येषां विकल्प इत्येके । चित्रः । रेवत। रोहिणौ ॥
कृत्तिक कार्तिको । अत्र विकल्पेन ॥ अश्विनौ । अत्र नित्यम् । “बहुलमन्येभ्यः" [ १०९ ] इति भाणो बहुलं लुप् ॥ वचित्र स्यात् । माघ ॥
गोस्थान । गोशाल । खरशाल । इत्यत्र "स्थानान्त०" [१०] इत्यादिना प्रत्ययस्य लुप् ॥
वत्सशालाः वात्सशालः । अत्र "वत्सशालाद्वा" [१] इति प्रत्ययस्य लुम्बा ॥ सोदयः । समानोदयम् । एता “ सोदर्य." [११२] इत्यादिना निपात्यौ॥ मासिकम् । अत्र “कालाद्" [११३] इत्यादिना यथाविहितं कालेकण् ॥
कलापकाश्वत्थक । यावत्रुसक्य । उमाव्यासकम् । ऐषमकम् । अत्र "कलापि." [११४] इत्यादिना अकः ॥
प्रैप्मकम् । आवरसमकम् । अत्र "ग्रीष्म" [१५] इत्यादिनाकञ् ॥ भपरसमादपीच्छन्त्येके । आपरसमंकः ॥ सांवत्सरिकाणि फलानि । सांवत्सरिक पर्व । सांवत्सरकं फलं पर्वेव ॥ आग्र
- - ए°या। श्रावि . २ ए सीम् । आषा'. ३ बी प्यार्थः । पु. ४ बी वमूः । ह'. ५ बी सी शाष । स्वा. ६ बी यलु. ७ बी सी 'त्र वात्स'. ८ ए बी वा । सौद. ९ ए सी दयं । स. १० ए बी तो सौद. ११ ए सी मकः । सां. १२ ए आग्राहय.