________________
[ है० ६.३.१०५.]
षोडशः सर्गः ।
३०५
संप्रैष्मकश्चेति सामान्येन द्वन्द्वं कृत्वा ततो विशेषविवक्षया स्त्रीत्वेग्रैष्मसग्रैष्म के ये सस्यभूमी तयोर्वर्षाकालग्रीष्मकालसस्य भूम्योरस्ति यो माधुर्य व्यक्ततादिकृतो विशेषो विप्रैणयोर्द्विजहरिणविशेषयोश्च स्यात् । कीदृशोः सतोः । नैशिकयोर्निशा सहचरितमध्ययनं निशा तत्र जयी साभ्यासो नैशिको द्विजस्तथा निशायां व्याहरति नैशिक एणो र्द्वन्द्वे “स्यादावसंख्येयः” [ ३. १. ११९ ] इत्येकशेषे नैशिकौ । तयोः ॥ गोविन्दपद्येव पुरोस्ति वर्णासैषांनुदक्येव सरिन्निषेव्या । माध्यंदिना सानुमतोस्य मध्यंदिनाम्बुजा माध्यमकैरवा च ॥६५॥
६५. अस्य सानुमतोर्बुदस्य माध्यंदिना मध्ये भवैषा प्रत्यक्षा वर्णासी वनासेति नाम्ना प्रसिद्धा सरित्पुरोस्ति गोविन्दपद्येव पादे भवा पद्या गोविन्दस्य पद्या गोविन्दपद्या गङ्गा सौ यथा पुरोस्ति । किंभूर्ती । मध्यंदिनानि मध्ये भवान्यम्बुजानि यस्यां सा तथा माध्यमानि मध्ये भवानि कैरवाणि यस्यां सात एवानुदक्येवारजस्वला स्त्रीव निषेव्या लोकैः सेव्या ॥
द्राग्मध्यमीयाश्म चये स्खलन्त्योङ्गुलीयवत्कापि विभान्ति वीच्यः । कचिट्टवर्गीयवदत्र जिह्वामूलीयवत्कापि च वारिवर्ग्यः ॥ ६६ ॥
६६. अंत्र वर्णासानद्यां वारिवर्ग्य वारिवर्गे जलौघे भवा वीच्यः कल्लोलाः कापि प्रदेशे ङ्गुलीयवन्मुद्रिकाकारा भान्ति कचिच्च टवर्गीय वट्ट
२ बी 'षावदुक्ये'.
१ एणास्तेषा'. १ बी समग्र . २ एन्ये ६. ३ सी ये शस्य ं. ४ लग्रैष्म ५ बी भूमौरास्ति. ६ ए सी 'स्ति तथा यो. ७ बी 'सतो. सी सतोनिशि ८ ए न सा. ९ वी द्वन्द्वं स्याद्याव १० बी 'शिके । त'. ११ सी सा बना. १२ ए 'नाशेति'. १३ ए सा पु. १४ बीता । माध्यं. १५ ए मध्यदि. १६ बी 'वामुदक्योवा'. १७ बी अव.
३९