________________
३०६ व्याश्रयमहाकाव्ये
[कुमारपालः] वर्गे भवाष्टवर्गीयाष्टठडढणास्तदाकारा भान्ति । कापि च जिह्वामूलीयवद्वलाकारवर्णाकारा भान्ति । यतो मध्यमीयाश्मये नदीमध्यभवे शिलौघे द्राक्स्खलन्त्यः ।।
सुरेभवर्गीयगजाः सुराश्ववर्गीणवाहाः पृतनास्तटेस्याः । अर्हन्त्यवास्तेयसकालशेयदातेयघोपे तव विश्रमं तत् ॥ ६७ ॥
६७. तत्तस्माद्धेतोहें राजंस्तव पृतनाः सेना अस्या वर्णासानद्यास्तटे विश्रममर्हन्ति । कीदृश्यः । सुरेभवर्गीया ऐरावणपक्षे भवा ऐरावणतुल्या इत्यर्थः । गजा यासु तोः । तथा सुराश्ववर्गीणा उच्चैःश्रवस्तुल्या वाहा अश्वा यासु ताः। यतः। किंभूते तटे। अविद्यमानं वास्तेयं वस्तौ पुरीषनिर्गमरन्ध्रे भवं पुरीषं यत्र तदवास्तेयम् । एतेनं पावित्र्योक्तिः । अत एव कलश्यां घटे भवः कालशेयस्तथा हतौ खल्ले भवो दार्तेयो द्वन्द्वे कालशेयदातेयौ यौ घोषौ जलभरणोत्थौ शब्दौ ताभ्यां सहास्ति यंत्तत्तथा । एतेन नदीजलैंस्य पेयत्वोक्तिः । विशेषणकर्मधारयेवास्तेयस. कालशेयदातेयघोषं तस्मिन् ॥
आहेयभोगोपमहस्तहस्तित्रैवेयदामप्रतिबन्धपात्रम् । सन्त्वद्रिकौक्षेयमहीरुहः कुम्भास्तेयपङ्कारुणिताग्रशाखाः॥६८॥
६८. कुक्षौ मध्ये भवाः कौक्षेयो अद्रेर्बुदस्य कौक्षेया ये महीरुहो वृक्षास्ते सन्तु । कथंभूताः । अहौ भव आहेयो यो भोगः कायस्तेनोपमा दीर्घत्ववक्रत्वादिना सादृश्यं येषां ते तथा हस्ताः शुण्डा येषां ते तथा ये हस्तिनस्तेषां प्रैवेयाणि प्रीवासु भवानि यानि दामानि १ ए 'नातटे'.
एष्टटगणा. २ ए र्णा भा'. ३ ए च न. ४ ए ऐण. ५ ए सी 'ताः । सु. ६ ए सी यं वास्तौ. ७ ए 'न पवि'. ८ बी तेंययौ. ९ बी यत्र तत्तथा. १० सी लस्या. ११ बी मध्यम .. १२ ए °या आद्रे.