SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०४ व्याश्रयमहाकाव्ये [ कुमारपालः ] वासन्त्यः कुन्दलतास्तासां समीपे वर्तमाना अभी प्रत्यक्षा ग्राम्यास्त्वा त्वामीक्षन्ते कौतुकात्पश्यन्ति । किंभूताः । हैमनानि स्थौल्यनिबिडत्वादिना हेमन्ते साधूनि वासांसि येषां ते तथान्नैर्धान्यैर्महर्द्धयः । किंभूतैः । आश्वात्परस्मिन्युजकैश्वाश्वयुजकैश्वाश्विनीपर्यायोश्वयुगाभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमास्याश्वयुजी । यद्यप्यत्र पौर्णमासीत्यस्य साक्षादप्रयुक्तत्वादण्लोपः प्राप्नोति तथापि चैत्रीत्यादिज्ञापकाद् " आश्वयुज्या अकञ्” [ ६. ३. ११९ ] इति ज्ञापकाचे पौर्णमास्यां वाच्यायां लोपो न स्यात् । तस्यामुप्रैश्च तथा वासन्ति (न्त ? ) कैश्च वसन्त उतैश्च । तथा वासन्तविलक्षणैश्च वसन्त उप्तेभ्य इतरैश्व || योग्रैष्मसग्रैष्मकसस्यभूम्योर्विप्रैणयोर्नैशिकयोश्च यो वा । अस्यान्यशैलस्य च तं विशेषं प्रचक्षते राष्ट्रियदिश्यमुख्याः ॥ ६४ ॥ 93 ६४. राष्ट्रियदिश्यमुख्या राष्ट्रियेषु राष्ट्रे देशे भवेषु दिश्येषु च सर्वदिग्भवेषु लोकेषु मध्ये मुख आदौ भवा मुख्याः श्रेष्ठा अस्यार्बुदस्यान्यशैलस्य च तं विशेषं भेदं प्रचक्षते यः शाङ्खलत्वादिकृतो विशेषोप्रैष्मस प्रैष्मकै सस्य भूम्योग्री (प्र) ष्म उप्तानि प्रेष्माणि सस्यानि न विद्यन्ते प्रैष्माण्यत्रामैष्मो विरोधेत्र नम् । तेन प्रीष्मर्तुविरोधी यो वर्षर्तुस्तत्रसस्यान्वितो देशस्तथा प्रैष्मकैः सहास्ति यः स सप्रैष्मको देशोयैष्मंश्च १ एस्य तं. १ ए बी "त्यक्ष्या ग्रा. २ बी 'मीक्ष्यन्ते. ३ एथान्यैर्धा'. श्वाश्वि. ४ बी कै ५ बी पौर्णिमा ६ बी 'दल्लोपः. ७ एत्रीत्यदि. ८ ए च पूर्ण. ११ सी कशस्य'. १२ ए भूम्यो . १५ एन प्रैष्म. १६ सी ९ एसी सन्तिवि १० ए लस्यो च. °. १३ सी 'णि शस्या '. 'त्यदेशान्वि १७ सी मकश्च. १४ बी द्यते •
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy