________________
[ है० ६.३.१०५. ]
षोडशः सर्गः ।
३०३
वा देयमाग्रहायणकमाग्रहायण्यां मार्गशीर्ष्या देयं च ऋणे येषां ते तथा । यतः । कीदृश्याः श्रियः । फलानि धनधान्यलाभादीनि दात्र्याः । किंभूतानि । सांवत्सरिकाणि लोकैः सांवत्सरिकपर्वणाराधितत्वेन लोकानामवश्यं देयत्वेन संवत्सरे लक्ष्म्या ऋणभूतानि देयानि ॥
फलं च सांवत्सेरकं प्रदायी पर्वेव मेमुं निर्कषैष देशः । द्राक्छारदेनोद्दलिताग्रहायणिको भृशं शालियवेन भाति ॥ ६२ ॥
।
६२. हे राजन्नमुमर्बुदं निकषस्य समीप एष प्रत्यक्षो देशश्व शालियवेन शालिभिर्यवैश्च कृत्वा भृशमत्यर्थं भाति । कीदृशा । शारदेन शरदि पच्यन्ते ते शारदाः शालयस्तथा शरद्युप्ताः शारदा यवाः समाहारद्वन्द्वे . “स्यादावसंख्येयः " [ ३. १. ११९ ] इत्येकशेषे शारदं तेन । कीदृक्सन् । सांवत्सरकं संवत्सरे देयमृणं पर्वेव श्रीदेव्युत्सवमिव फलं लक्षसंख्यराजग्राह्यभागद्रव्यादि मे मम विक्रमसिंहस्य प्रदायी । एतद्देशप्रदत्तेन द्रव्येण हि सांवत्सरकं पर्व श्रीदेव्या मया प्रतिवर्षं क्रियतेतश्च तत्पर्वणोनेन प्रतिवर्षं करणीयत्वादृणभूतं तद्यथासौ ददाति तथा फलमप्यनेकधनधान्यादि दददित्यर्थः । अत एव द्रागुदलितं विनाशिर्तमाग्रहायैणिकमाग्रहायण्यां देयमृणं येनार्थान्मम स
तथा ॥
ग्राम्यामी हैमनवाससस्त्वेक्षन्तेनुवासन्ति महर्द्धयोन्नैः । आश्वात्परस्मिन्युजकैश्च वासन्तकैश्च वासन्तविलक्षणैश्च ॥ ६३ ॥ पुष्प (प्य ? ) न्ति
प्रस्तावादत्रार्बुदेनुवासन्ति
६३.
१ बी सरकं.
वसन्ते
२ ए बी बैक दे°. ३ ए सी द्राक् शार..
४ ए ए द्रा° ५ बी
१ ए क्रमण'. २सी घास. ३ बी 'त्सरिकं. द्राग्दलि.. ६ बी 'तमग्रेहा'. ७ सी यण्यां.. ८ बी 'माग्राहा.