________________
३०२ व्याश्रयमहाकाव्ये
[कुमारपालः] स कालोश्वत्थफलसहचरितोश्वत्थस्तत्र देयमृणमश्वत्थक तथा मासे देयमृणं मासिकं समाहारद्वन्द्वे तदिव ॥
न ग्रैष्मकं यावबुसक्यवनोमाव्यासकं नैपमकं न चापि । नाप्यावराचं समकं जनानामस्योपकण्ठेखिलधातुखानेः ॥६०॥
६०. अस्यार्बुदस्योपकण्ठे, समीपे वर्तमानानां जनानी प्रैष्मकं ग्रीष्मे देयमृणं नास्ति । तथा यस्मिन्काले यवानां बुसं स्यात्स कालो यवबुसस्तत्र देयमृणं यवबुसकं तस्य भावो यावबुसक्यं तदस्यास्ति यावबुसक्यवद्यवबुसकमृणमित्यर्थः । नास्ति । तथोमाव्यासकमुमा व्यस्यन्ते यस्मिन्स काल उमाव्यासस्तत्र देयमृणं च नास्ति । न चाध्यैषमकमस्मिन्संवत्सरे देयमृणमस्ति । तथावराद्यं समकमवरा समा संवत्सरोवरसमा समाया अवरत्वमित्यवरसमं वा तत्र देयमृणं नाप्यस्ति। यतः । किंभूतस्य । अखिला धातवः स्वर्णाद्या यासु ताः खानय आकरा यत्र तस्य । अस्तापरप्राक्समकांग्रहायणकाः श्रियो मातुरुपेत्य लोकाः । फलानि सांवत्सरिकाणि दात्र्याः पर्वेह सांवत्सरिक दिशन्ति ६१
६१. लोका उपेत्य दूरादागत्येहार्बुदे श्रियो मातुः सांवत्सरिक संवत्सरे देयमृणं पर्व यात्रोत्सवं दिशन्ति देति कुर्वन्तीत्यर्थः । यतः । किंभूताः । अस्ते श्रीदेव्यैव क्षिप्त आपरप्राक्समकमपरसमायामपरसमे
१ए 'मान्यास'. २ ए °खानो । अ. सी खाने । . ३ बी काग्राहय. ४ बी लाणि सां, __ १ बी मारो दे'. सी मासि दे°. २ बी णं यवबुसकं तस्य. ३ ए °नां ग्रिष्म'. ४ एयबु. ५ ए बी क्यवद्य. ६ ए बी 'स्मिन्काल. ७ सी प्यैक. ८ ए कस्मि'. ९ ए °प्यसि । य. १० ए द्यायाःस. ११ ए °त्ये श्रिी. १२ सी दन्ति कु... १३ ए सी वदीय.