________________
[ है. ६.३.१०५.] षोडशः सर्गः।
३०१ पुष्योत्र स खातिविशाखहस्ताः सैरैवतौ तिष्यपुनर्वम् च । सरौहिणौ रेवतरोहिणौ च चित्रः सचैत्रः खचरा रमन्ते ५७
५७. स्पष्टम् । किं तु स प्रसिद्धः पुष्यः । पुष्यादीनि नामानि ॥ चित्रा च रेवत्यथ रोहिणी च माघाश्विनौ कृत्तिककार्तिकौ च । गोस्थानगोशालकवत्सशाला नृपा असिध्यन्खरशालयुक्ताः॥५८॥
५८. स्पष्टम् । किं तु गवां शाला गोशालं "सेनाशाला." इस्यादिना लीवता। तत्र गोशालायां वा देशे जातो गोशालोझातो गोशालो गोशालकः॥ स वात्सशालोमुमुमासमानोदर्य ससोदर्य इयायं गूढः । कलापकाश्वत्थकमासिकं नु श्रीमातुरा क्षितिपःप्रदातुम् ॥५९॥
५९. संसोदर्यः सहोदरेण युक्तः स प्रसिद्धो वत्सशाले वत्सशालायों वा देशे जातो वात्सशालो नाम क्षितिपो गूढः परराष्ट्रप्रवेशेन शत्रुभयात्प्रच्छन्नः सन्नुमासमानोदर्य गौर्याः सहोदरममुमबुंदमियायाययौ । इण् धातुराडं विनाप्यागमनेर्थे दृश्यते । किं कर्तुम् । श्रीमातुर्लक्ष्मीदेव्या अर्चा प्रदातुम् । उत्प्रेक्ष्यते । कलापकाश्वत्थकमासिकं नु । यस्मिन्काले मयूराः केदारा इक्षवश्व कलापिन: स्युः स कालस्तत्साहचर्याकलापी तत्र देयमृणं कलापकं तथा यस्मिन्कालेश्वत्थाः फलन्ति
१ बी शाषह. २ ए सी हस्ता स'. ३ बी सरेव'. ४ सी सरोहिणो रे. ५ बी हिणे रे'. ६ ए तरौहि°. ७ ए सी कृर्तिक. ८ बी पान्ससि. ९ बी 'य गाढः.
-
१ए सी पुष्य । पु. २ बी पुष्फादी. ३ सीता । त्यल. ४ बी ससौंद. ५ सी यां दे'. ६ एशे तो. सी 'शे वा जा. ७बी र उपरा. ८५°नः मा. ९सी प्रेक्षते. १० वी "त्यकामा ११ सीनः स्युस्त'.