________________
२९४
व्याश्रयमहाकाव्ये
[कुमारपालः]
४७. स्पष्टः । किं तु मुनीन्द्रा योगीशाः । पूर्वाह्न (?)तनी प्राभातिकीम् । अपराह्तनी प्रादोषिकीम् । नाडिकयोच्छ्वासेने निश्वासेन च कृत्वा विदन्ति । इंडापिङ्गलाद्या नाड्यो नासिकोच्छासनिश्वासरूपास्तासां हि सम्यग्ज्ञाने कालज्ञानं स्यात् ॥
पूर्वाह्नतनीम् । अपरीह्नेतनीम् । अत्र "पूर्वाह्न" [८७ ] इत्यादिना वा सनद ॥ पक्षे । पौर्वाह्निके । अ(आ)पराह्निके । अत्र "वर्षाकालेभ्यः'' [६.३.८०] इतीकण् ।
प्राड्तनैरेव चिरंतनस्य पूजा प्रगेतन्यचलेश्वरस्य । दोषातनी च क्रियतेत्र सायंतनैर्विनि।विविधप्रसूनैः ॥४८॥
४८. अत्रार्बुदे चिरंतनस्य चिरकालीनस्याचलेश्वेराख्यशम्भोः प्रगेतनी प्राभातिकी पूजा विविधप्रसूनैः कृत्वा क्रियते । किंभूतैः । प्राहेतनैरेव प्राभातिकैरेवे प्रभात एवोञ्चितैरित्यर्थः । अत एव विनिद्रैविकस्वरैः । तथा दोषातनी च सौंध्या च पूजा सायंतनैरेव विनिद्रैः कुसुमैः क्रियते ॥
सायंतनैः । चिरंतनस्य । प्राहृतनैः । प्रगतनी ॥ अव्यय । दोषातनी। अत्र "सायं." [40] इत्यादिना तनट् ॥ पदं नृणां शाश्वतमिच्छतां तत्सांध्यप्रभाभं विदतां शरीरम् । ग्रैष्माहवद्वृद्धतरोपि पोपो नूपक्रमः सिध्यति शीघ्रमत्र ॥४९॥
४९. प्रैष्मावद् ग्रीष्मे भवं प्रैष्मं यदहर्दिनं तदिव वृद्धतरोपि बहुकाले फलदत्वेन महत्तरोप्युपक्रमः परमपदप्राप्तिविषयस्तीव्रतपश्चर
१ बी दशतां. २ बी पौषा नू. सी पौषस्तपःक्र. ३ एत्र । ग्रीष्मा'. १बी यो उच्छा. २ सी °न च, ३ बी न निश्वासेन च कृ. ४ बी इलापि'. ५ बी लायोना. ६ सी नासि. ७बी नाशिको'. ८ सी निः. स्वास. ९बी वालेत. १०बी रात'. ११ सी श्वरस्य श. १२ ए व प्रामा'. १३ ए सांध्यी च. १४ सी वस्तप.