________________
[है० ६.३.९०. ]
षोडशः सर्गः ।
२९५
णादिधर्मानुष्ठानोद्यमोत्रार्बुदे नृणां शीघ्रं सिध्यति फलति । उत्प्रेक्ष्यते । पौषो नु पुष्येण चन्द्रयुक्तेन युक्ते काले भव इव । पौपो हि कार्यारम्भो वृद्धतरोपि शीघ्रं सिध्यति । पुष्यस्य कार्यसिद्ध टिष्ठत्वात् । कीदृशां सतां नृणाम् । शरीरं सांध्यप्रभाभं संध्यारागवदस्थिरं विदैतां जानताम् । एतेन भववैराग्योक्तिः । अत एव तच्छाश्वतं पदं मोक्षमिच्छताम् । योन्यत्र बहुकालेन फलति स मुक्त्युपायोत्र सिंद्धक्षेत्रे मुमुक्षुभिरारख्धः क्षिप्रं फलतीत्यर्थः ॥
पौषः ॥ ऋतु । प्रैष्म ॥ संध्यादि । सांध्य । शाश्वतम् । अत्र " भर्तुο" [ ८९ ] इत्यादिना ॥
सांवत्सराचफलवाञ्छयेह सांवत्सरे पर्वणि नाभिसूनोः । हैमन्तिकोषागुरुभक्तयः के नायान्ति हैमन्तदिनाल्पिताघाः
॥ ५० ॥
१०
५०. इहार्बुदे नाभिसूनोः श्री ( श्रि ? ) ऋषभनाथस्य सांवत्सरे संवत्सरे भवे पर्वणि चैत्रकृष्णाष्टम्यां जन्मोत्सवे के लोका नायान्ति । कया । सांवत्सराचफलवाञ्छया सांवत्सरं संवत्सरे भवं सकैलसंवत्सरेणोपार्ज्यमतिगुर्वित्यर्थः । यदर्चायाः फलं स्वर्गादिप्राप्तिस्तस्येच्छया । किंभूताः सन्तः । हैमन्तिकी हेमन्ते भवा योषा रात्रिस्तद्वगुर्वी महती भक्तिर्येषां ते तथात एव हैमन्त दिनवदल्पितं लघूकृत मघं पापं यैस्ते । एतेनात्र श्रीनाभेयभवनं महातीर्थमस्तीत्युक्तम् ॥
93
१ एत्प्रेक्षते.
२ बी पौषा नु. सी पौषः पु°.
३ ए बी पौषा हि. ४ ए
वृद्धोत .. ५ बी पदिष्ठ'. ६ सी 'दन्तां जां ७ बीता । ए. ८ सी "च्छन्ताम्. ९बी सिद्धि क्षे. १० एसी रेभ. यदाचार्याः फ. १३ ए सी यैस्तै । ए.
११ सी कलं सं. १२ ए