________________
[है० ६.३.८७.]
षोडशः सर्गः।
२९३
नेपु पूर्वस्मिन्संवत्सरे भवेषु बालेषु परुत्तैनन्तस्तथा परारितनेषु परतरे संवत्सरे भवेषु तरुणेषु परानन्तोत एव विचित्ररूपा अत एव चै भान्तः ॥ हालाः परारितनचूतमध्ये पिबन्परारित्नपरुन्तनीस्ताः । वंश्यान्पुराणांस्तव चारणौधो गायत्यमुष्मिनपुरातनान्नु ॥४६ ॥
४६. अमुष्मिन्नर्बुदे चारणौघस्तव पुराणांश्चिरकालीनान्वंश्यान्पूर्वजानपुरातनान्चधुनातनानिव गायति । तथा गायति यथेदानींतना इव ते भवन्तीत्यर्थः । कीडक्सन् । हालाः सुराः पिबन् । एतेन शब्दपाटवोक्तिः । क । परारिंतनचूतमध्ये तरुणाम्रतरुवनमध्ये । एतेन हालानामाम्रमञ्जरीपातेनातिसौरभोक्तिः शैत्योक्तिश्च । कीदृशी। परारित्नपरुन्तनीः पुराणाः पुराणतराश्च । एतेन परिपूर्णत्वोक्तिः । अत एव ताः सुखादुत्वादिगुणैः प्रसिद्धाः ॥
चिरत्नेषु चिरंतनन्तः । परुलेषु परुत्तनन्तः । परारित्न परारितनेषु । अत्र "चिर०" [८५] इत्यादिना वा नः ॥ परारेस्त्रे रिलोप इत्येके । परानन्तः ॥ केचित्तु परुत्परार्योस्त व्यन्त्यस्वरात्परं म्वागममिच्छन्ति । परुन्तनीः । परारितन ॥
पुराणान् पुरातनान् । इत्यत्र "पुरो नः" [ ८६ ] इति वा नः ॥ अर्यम्णि पौर्वाह्निक आपराह्निके चोचवृक्षैः स्थगिते मुनीन्द्राः । विदन्ति पूर्वाह्नतेनीमथापरालेतैनी नाडिकयेह संध्याम् ॥४७॥
१ बी सी राणास्त'. २ बी सी तनी तथा'. ३ ए सी तनी ना.
१ए रेषु भ'. २ ए त्तनस्त'. ३ ए च च भा'. ४ बी सी जान्पुरा' ५ बी नि गा. ६ बी ति च गायति । त'. ७ सी रुव'. ८ वी सीनत्यन्त्य. ९ ए बी परन्त. १० बी नः । आर्य'.