________________
२९२
व्याश्रयमहाकाव्ये
प्रादोषिकेत्रानुदितेपि चन्द्रे नैश्यस्त्विषो नैशिकमौ (मो.) पधीनाम् ।
प्रादोषदीपन्ति तमो हरन्त्येः शौवस्तिकाश्वस्त्यविदाश्रमेषु ॥ ४४ ॥
४४. अत्रार्बुदे प्रादोषिके रजनीमुखभवे चन्द्रेनुदितेपि नश्यो रात्रौ भवा ओषधीनां त्विषैः प्रादोपदीपन्ति प्रदोषभवदीपवदाचरन्ति । केषु । शौवस्तिकं श्वोभवं भविष्यदश्वस्त्यं च वर्तमानमतीतं च विदन्ति ये तेषां ज्ञानवन्मुनीनामाश्रमेषु । किंभूताः सत्यः । नैशिकं तमो रन्त्यः । एतेनास्य महाप्रभावौषधित्रिकार्लेविन्मुनिनिलयतोता ॥
नैशिकम् नैश्यः । प्रादोषिके । प्रादोष । इत्यत्र " निशा०" [ ८३] इत्यादिनेकण्वा ॥
शौवस्तिक । इत्यत्र “श्वसस्तादिः " [८४ ] इतीकण्वा स च तादिः ॥ पक्षै । “ऐषमोह्यःश्वसो वा " [ ६. ३. १९ ] इति त्यच् । श्व॑स्त्य ॥ भान्तश्चिरत्नेषु चिरंतनन्तस्तथा परुलेषु परुत्तनन्तः । सिद्धाः परानन्त इतः परारितनेषु खेलन्ति विचित्ररूपाः ॥ ४५ ॥
[ कुमारपालः ]
४५. इतोस्मिन्नर्बुदे सिद्धा विद्यासिद्धाः । खेलन्ति बालिका - चितक्रीडाभिः क्रीडन्ति । किंभूताः सन्तः । चिरनेषु चिरकालभवेषु वृद्धेषु मध्ये चिरंतनन्तो विद्याबलेन वृद्धवदाचरन्तस्तथा परु
१ बी नैशास्त्वि'.
१ए दे दो. २ बी सी वा औष ५ ए बी 'लवन्मु . ६ बी 'स्तादेरिति क श्वस्त्यः । भा॰. ९ सी बालका".
२ ए ंन्त्यः शाव ं:
:
३ एषः प्रदो'.
७ बी 'क्षे । एष'.
१० एद्धयदाचरंस्त'.
४ ए हहर'.
८ ए सी