________________
[है० ६.३.८२. ]
षोडशः सर्गः ।
मध्यः । अत्र "मध्ये ०" [ ७७ ] इत्यादिना -अः ॥
आध्यात्मिक । आकस्मिकः । अत्र “अध्यात्मादिभ्य ईकण्” [ ७८ ]
इतीकं ॥
1
सामान देशिकः । पारलौकिक । इत्यत्र “समान० " [ ७९] इत्यादिना - इकण् ॥
वार्षिक । ऋतोप्रत्ययस्तदद्वय वादेऋ (ऋ) ध्वन्तदपि भवत्यभिधानात् ॥ अपरवार्षिक | कालवाचि । मासिकः । आर्धमासिकः । अत्र " वर्षा० " [20] इत्यादिनेकन् ॥ बहुवचनं यथाकथंचित्कालवृत्तिभ्यः प्रत्ययप्रापणार्थम् । अनैशिकी भूये । हिपलालिकर्णम् ॥
1
२९१
श्राद्धक्रिया शारदिकीह मन्दाकिन्यामविघ्नं क्रियते जनेन । यच्छारदाँ शारदिकेतरौ वा रोगातपो नौषधिवृक्ष योगात् ॥ ४३ ॥
१४
1
४३. इहार्बुदे मन्दाकिन्यां जनेन शारदिकी श्राद्धपक्षे भवा श्राद्धक्रिया पिण्डप्रदानादिकाविन्नं निरुपद्रवं क्रियते । यद्यस्मादिहौषधिवृक्ष योगाच्छारौ शरत्काले भव शारदिकेतरौ वान्यर्तुषु भवौ वा रोगातपौ न स्त ओषधियोगाद्रोगो नास्ति वृक्षयोगाच्चातपो नास्ति ॥
शारदिकी श्राद्ध क्रिया । इत्यत्र “शरदः ० " [ ८१ ] इत्यादिनेकण् ॥ शारदिकै शारदौ । इत्यत्र "न वा रोगातपे" [ ८२ ] इति वेकण् ॥
१ 'वा' इत आरभ्य 'केतरौ' इत्यन्तं बी पुस्तके द्विरुक्तम् ।
१ एत्मिकः । अध्या° २ सी इती. ३ सी ण् । समा° ४ ए बी 'शिक । ५ बी लौक. ६ बी 'न्तावद'. ८ बी सिक । १ ए सी कः । अर्थ'. व्रीहि :: सी 'न्यां मत्रिज. सीकर श
आ.
७ ए 'पिंक | का’. १० बी सी सिक । अ १३ ए बी यस्मा'. १४ बी
११ सी य । पधेवृ. १५ ए