________________
ज्याश्रयमहाकाव्ये
[कुमारपालः ]
परलोकसुखक्रियायां कुशलः पारलौकिक आध्यात्मिको यः पारलौकिकः स योर्थो धर्मलक्षणस्तस्याविदन्यज्ञातापि निर्धर्मोपि चेत्यर्थः । एतेनास्य महातीर्थत्वोक्तिः ॥
२९०
देच्त्वा द्विजैर्वैहिपलालिकर्णमनैशिकीभूय विधीयते द्राक् । ऐन्द्रो महो मासिके आर्धमासिको वात्र धौतेपरवार्षिकाः ४२
४२. अपरवार्षिका भ्रैरपरस्यां वर्षायां शरदि भवानि यान्यभ्राणि मेघास्तैधते प्रक्षालिते शरदीत्यर्थः । अत्रार्बुदे द्विजैरैन्द्रो महो विधीयते । कीदृग् । मासिक आर्धमासिको वा मासेर्धमासे वा भवः । किं कृत्वा । हिपलालि कर्णं त्रीहिपलालसहचरितः कालो व्रीहिपलालं शरत् तत्र देयमृणं द्राग् दत्त्वा । तथा निशा सहचरितमध्ययनं निशा तत्र जयी साभ्यासो नैशिको न तथानैशि कश्वावनै (श्चानै ?) शि= कीभूय निशाध्ययनाभ्यासं मुक्त्वेत्यर्थः । सुस्थी भूयै काप्रीभूयं च मासमर्धमासं वा यावद्विजैराश्विनमीसेवेन्द्रमहः क्रियेत इत्यर्थः । एतेनात्र गिरावन्यदेशेभ्यो विशिष्ट इन्द्रमहो भवतीत्युक्तंम् । यतोन्यदेशेष्वष्टावेव दिनानीन्द्रमहः स्यात् । एवं चात्र धान्य संपत्त्युत्कर्षो लोकानामतिप्रक्रीडितत्वप्रमुदितत्वे च सूचितानि । द्विजैरित्युपलक्षणत्वात्क्षत्रियादीनामपि ग्रहणं तेपि हीन्द्रमहं कुर्वन्ति ॥
१४
१ ए दर्शाद्विजौ व्रीहिपलोलि.. २ बी "क अर्ध'.
१ एकिकः स. २ सी 'स्तथावि. ३ ए बी 'स्तैधौते. ४ ए बी जैरेन्द्रो. ५ बी वा । व्रीहि. ६ ए कर्ण व्री. ७ बीच का ८ ए पलोलं. ९एको त, १० ए मा ११ए 'मासोत्रे १२ ए 'यवेत्य'. १३ ए " फ्त्सु कत्युत्क १४ ए द्विजैत्यु. सी द्विनेत्यु .
·